पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
20
[१ अधि. १२ अध्या,
विनयाधिकारिकम्


८ प्रक, गूढपुरुषप्रणिधः.


 ये चाप्यसम्वन्धिनोऽवश्यभर्तव्यास्ते लक्षणमङ्गविद्यां जम्भ कविद्यां मायागतमाश्रमधर्म [१]निमित्तमन्तरचक्रमित्यधीयानाः स- त्रिणसंसर्गविद्या वा ।।
 ये जनपदे शूरास्त्यक्तास्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ।
 ये बन्धुषु निस्नेहाः क्रूराश्र्चालसाश्च ते रसदाः ।।
 परित्राजिका वृत्तिकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्य न्तःपुरे कृतसत्कारा महामात्रकुलान्याधिगच्छेत् ॥
  एतया मुण्डा वृषल्यो व्याख्याताः ।
इति सञ्चाराः ।।
 तान्राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वाशिकप्रशास्तृसमाहर्तृसन्निधातृप्रदेष्टनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषदध्यक्षदण्डदुर्गान्तपालाटविकेषु श्रद्धेयदेशवेष शिल्पभाषाभिजनोपदेशान् भक्तितस्सामर्थ्ययोगाच्चापसर्पयेत् ॥
 तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहनो पग्राहिणः तीक्ष्णा विद्युः ।।
  तं सत्रिणः संस्थास्वयेयुः ।।

  1. धुर्म.