पृष्ठम्:मृच्छकटिकम्.pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमोऽङ्कः

 नटी-- पसीददु अज्जो । अज्जस्स जेव्व पारलोइओ अअं उववासो अणुचिट्ठीअदि । ( इति पादयोः पतति ।) [ प्रसीदत्वार्यः । आर्य- स्यैव पारलौकिकोऽयमुपवासः अनुष्ठीयते । ]

 सूत्रधारः---- अज्जे ! उट्ठेहि । कधेहि एत्थ उववासे केण कज्जं ?। [आर्य ! उत्तिष्ठ । कथयात्रोपवासे केन कार्यम् ? । ]

 नटी--अम्हारिसजणजोग्गेण बम्हणेण उवणिमंतिदेण । [ अस्मादृशजनयोग्येन ब्राह्मणेनोपनिमन्त्रितेन । ]

 सूत्रधारः--- अदो गच्छदु अज्जा । अहं पि अम्हारिसणजोगं बम्हण उवणिमंतेमि । [ अतो गच्छत्वार्या । अहमप्यस्मादृशजनयोग्यब्राह्मणमुपनिमन्त्रयामि । ]  नटी-जं अज्जो आणवेदि । ( इति निष्क्रान्ता ।) [यदार्य आज्ञापयति ।]

 सूत्रधारः---( परिक्रम्य ।) हीमाणहे, ता कधं मए एव्वं सुसमिद्धाए उज्जइणीए अम्हारिसजणजोग्गो बम्हण अण्णेसिदव्यो ? । ( विलोक्य ।) एसो चारुदत्तस्स मित्तं मित्तेओ इदो जेव्व आअच्छदि । भोदु, पुछिस्सं दाव । अज्ज मित्तेअ । अम्हाणं गेहे असिदुं अग्गणी


छेद्यमानम् । वधूपक्षे–कल्प्यमानं संसज्यमानम् ।कदा नु खलु त्वां प्रेक्षिष्ये । नववधूकेशहस्शतमिव न वासितं सुगन्धम् । 'वज्जंतं' इति पाठे वध्यमानम् । अनेन संहाराङ्के चारुदत्तनिप्रहसूचनम् ॥ प्रसीदत्येःवार्यः; आर्यस्यैव पारलौकि- कोऽयमुपवासः । उट्ठेहि उत्तिष्ठ । क =धेहि कथय । एत्थ अवेवासे अत्रोपवासे । केन कार्यम् ॥ अम्हारिसजणजोगेण अस्मत्सदृशब्राह्मणेन । उवणिमंतिदेण आ(उपनि)मन्त्रितेन ॥ अतो गच्छत्वार्या । अहमप्युपनिमन्त्रयामि ॥ अण- वेदि आज्ञापयति ॥ ता तस्मात् । कधं कथम् । मए मया । ईदृश्मुयामुज्जजयिन्यियां समृद्धायामस्मत्सदृशो ब्राह्मणांन्वेषितव्यः ? । कोऽर्थः । यद्वा,-दुःस्थिता भवन्ति ब्राह्मणास्तदा चारणादीनामपि गृहे कुर्वन्ति भोजनम् । एष चारुदस्य मित्रं