विष्णुपुराणम्/तृतीयांशः/अध्यायः ११

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

सगर उवाच
गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने ।
लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते १ ।
और्व उवाच ।
श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् ।
सदाचारवता पुंसा जितौ लोकावुभावपि २ ।
साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः ।
तेषामाचरणं यस्तु सदाचारस्स उच्यते ३ ।
सप्तर्षयोथ मनवः प्रजानां पतयस्तथा ।
सदाचारस्य वक्तारः कर्तारश्च महीपते ४ ।
ब्राह्मे मुहूर्त्ते चोत्थाय मनसा मतिमान्नृप ।
प्रबुद्धश्चिंतयेद्धर्ममर्थं चाप्यविरोधिनम् ५ ।
अपीडया तयोः काममुभयोरपि चिंतयेत् ।
दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिना ६ ।
परित्यजेदर्थकामौ धर्मपीडाकरौ नृप ।
धर्ममप्यसुखोदर्कं लोकविद्वेष्टमेव च ७ ।
ततः काल्यं समुत्थाय कुर्य्यान्मूत्रं नरेश्वर ८ ।
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ।
दूरादावसथान्मूत्रं पुरीषं च विसर्जयेत् ९ ।
पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहांगणे १० ।
आत्मच्छायां तरुच्छायां गोसूर्य्याग्न्यनिलांस्तथा ।
गुरुद्विजादींस्तु बुधो नाधिमेहेत्कदाचन ११ ।
न कृष्टे सस्यमध्ये वा गौव्रजे जनसंसदि ।
न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ १२ ।
नाप्सु नैवांभसस्तीरे श्मशाने न समाचरेत् ।
उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् १३ ।
उदङ्मुखो दिवामूत्रं विपरीतमुखो निशि ।
कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव १४ ।
तृणैरास्तीर्य्य वसुधां वस्त्रप्रावृतमस्तकः ।
तिष्ठेन्नातिचिरं तत्र नैव किंचिदुदीरयेत् १५ ।
वल्मीकमूषिकोद्भूतां मृदं नांतर्जलां तथा ।
शौचावशिष्टां गेहाच्च नादद्याल्लेपसंभवाम् १६ ।
अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव ।
परित्यजेन्मृदो ह्येतास्सकलाश्शौचकर्मणि १७ ।
एका लिंगे गुदे तिस्रो दश वामकरे नृप ।
हस्तद्वये च सप्त स्युर्मृदश्शौचोपपादिकाः १८ ।
अच्छेनागंधलेपेन जलेनाबुद्बुदेन च ।
आचामेच्चमृदं भूयस्तथा दद्यात्समाहितः १९ ।
निष्पादितांघ्रिशौचस्तु पादावभ्युक्ष्य तैः पुनः ।
त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् २० ।
शिर्षण्यानि ततः खानि मूर्द्धानं च समालभेत् ।
बाहू नाभिं च तोयेन हृदयं चापि संस्पृश्तो! २१ ।
स्वाचांतस्तु ततः कुर्यात्पुमान्केशप्रसाधनम् ।
आदर्शांजनमांगल्यं दूर्वाद्यालंभनानि च २२ ।
ततस्स्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् ।
कुर्वीत श्रद्धासंपन्नो यजेच्च पृथिवीपते २३ ।
सोमसंस्था हविस्संस्थाः पाकसंस्थास्तु संस्थिताः ।
धने यतो मनुष्याणां यतेतातो धनार्जने २४ ।
नदीनदतटाकेषु देवखातजलेषु च ।
नित्यक्रियार्थं स्नायीत गीरिप्रस्रवणेषु च २५ ।
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।
गृहेषूद्धृततोयेन ह्यथवा भुव्यसंभवे २६ ।
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ।
तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः २७ ।
त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् ।
ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः २८ ।
पितॄणां प्रीणनार्थाय तदपः पृथिवीपते ।
पितामहेभ्यश्च तथा प्रीणयेत्प्रपितामहान् २९ ।
मातामहाय तत्पित्रे तत्पित्रे च समाहितः ।
दद्यात्पैत्रेण तीर्थेन काम्यं चान्यच्छृणुष्व मे ३० ।
मात्रे स्वमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप ।
गुरूणां मातुलानां च स्निग्धमित्राय भूभुजे ३१ ।
इदं चापि जपेदंबु दद्यादात्मेच्छया नृप ।
उपकाराय भूतानां कृतदेवादितर्पणम् ३२ ।
देवासुरास्तथा यक्षा नागगंधर्वराक्षसाः ।
पिशाचा गुह्यकास्सिद्धाः कूष्मांडाः पशवः खगाः ३३ ।
जलेचरा भूनिलया वाय्वाहाराश्च जन्तवः ।
तृप्तिमेतेन यांत्याशु मद्दत्तेनांबुनाऽखिलाः ३४ ।
नरकेषु समस्तेषु यातनासु च संस्थिताः ।
तेषामाप्यायनायौतद्दीयते सलिलं मया ३५ ।
ये बांधवाबांधवा ये येन्यजन्मनि बांधवाः ।
ते तृप्तिमखिला यांतु ये चास्मत्तोभिवांछति ३६ ।
यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् ।
इदमाप्यायनायास्तु मया दत्तं तिलोदकम् ३७ ।
काम्योदकप्रदानं ते मयैतत्कथितं नृप ।
यद्दत्त्वा प्रीणयत्येतन्मनुष्यस्सकलं जगत् ।
जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानघ ३८ ।
दत्त्वा काम्योदकं सम्यगेतेभ्यः श्राद्धयान्वितः ।
आचम्य च ततो दद्यात्सूर्याय सलिलांजलिम् ३९ ।
नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे ४० ।
ततो गृहाऽर्चनं कुर्यादभीष्टसुरपूजनम् ।
जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनम् ४१ ।
अपूर्वमग्निहोत्रं च कुर्यात्प्राग्ब्रह्मणे नृप ४२ ।
प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् ।
गृहेभ्यः काश्यपायाथ ततोनुमतये क्रमात् ४३ ।
तच्छेषं मणिके पृथ्वीपर्जन्येभ्यः क्षिपेत्ततः ।
द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणे क्षिपेत् ४४ ।
गृहस्य पुरषव्याघ्र दिग्देवानपि मे शृणु ४५ ।
इंद्रा य धर्मराजाय वरुणाय तथेंदवे ।
प्राच्यादिषु बुधो दद्याद्धुतश्षोआ!त्मकं बलिम् ४६ ।
प्रागुत्तरे च दिग्भागे धन्वंतारिबलिं बुधः ।
निर्वपैद्वैश्वदेवं च कर्म कुर्य्यादतः परम् ४७ ।
वायव्यां वायवे दिक्षु समस्तासु यथादिशम् ।
ब्रह्मणे चांतरिक्षाय भानवे च क्षिपेद्बलिम् ४८ ।
विश्वेदेवान्विश्वभूतानष्टौ विश्वपतीन्पितॄन् ।
यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर ४९ ।
ततोन्यदन्नमादाय भूमि भागे शुचौ बुधः ।
दद्यादश्षोभूतेभ्यस्स्वेच्छया सुसमाहितः ५० ।
देवा मनुष्याः पशवो वयांसि सिद्धास्सयक्षोरगदैत्यसंघाः ।
प्रतोः पिशाचास्तरवस्समस्ता ये चान्नमिच्छंति मयात्र दत्तम् ५१ ।
पिपीलिकाः कीटपतंगकाद्या बुभुक्षिताः कर्मनिबंधबद्धाः ।
प्रयांति ते तृप्तिमिदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवंतु ५२ ।
येषां न माता न पिता न बंधुर्नैवान्नसिद्धिर्न तथान्नमस्ति ।
तत्तृप्तयेऽन्नं भुवि दत्तमेव ते यांतु तृप्तिं मुदिता भवंतु ५३ ।
भूतानि सर्वाणि तथान्नमेतदहं च विष्णुर्न यतोन्यदस्ति ।
तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम् ५४ ।
चतुर्दशो भूतगणो य एष तत्र स्थिता येऽखिलभूतसंघाः ।
तृप्त्यर्थमन्नं हि मया निसृष्टं तेषामिदं ते मुदिता भवंतु ५५ ।
इत्युच्चार्य्य नरो दद्यादन्नं श्रद्धासमन्वितः ।
भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः ५६ ।
श्वचंडालविहंगानां भुवि दद्यान्नरेश्वर ।
ये चान्ये पतिताः केचिदपुत्राः संति मानवाः ५७ ।
ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहांगणे ।
अतिथिग्रहणार्थाय तदूर्ध्वं तु यथेच्छया ५८ ।
अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना ।
तथासनप्रदानेन पादप्रक्षालनेन च ५९ ।
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही ६० ।
अज्ञातकुलनामानमन्यदेशादुपागतम् ।
पूजयेदतिथिं सम्यङ्नैकग्रामनिवासिनम् ६१ ।
अकिंचनमसंबंधमज्ञातकुलशीलिनम् ।
असंपूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः ६२ ।
स्वाध्यायगोत्राचरणमपृष्ट्वा च तथा कुलम् ।
हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ६३ ।
पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप ।
तद्देश्यं विदिताचारसंभूतिं पांचयज्ञिकम् ६४ ।
अन्नाग्रं च समुद्धृत्य हंतकारोपकल्पितम् ।
निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत् ६५ ।
दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारीणाम् ।
इच्छया च बुधो दद्याद्विभवे सत्यवारितम् ६६ ।
इत्येतेतिथयः प्रोक्ता प्रागुक्ता भिक्षवश्च ये ।
चतुरः पूजयित्वैतान्नृप पापात्प्रमुच्यते ६७ ।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ६८ ।
धाता प्रजापतिः शक्रो वह्निर्वसुगणोऽर्यया ।
प्रविश्यातिथिमेते वै भुंजंतेन्नं नरेश्वर ६९ ।
तस्मादतिथिपूजायां यतेत सततं नरः ।
स केवलमघं भुंक्ते यो भुंक्ते ह्यतिथिं विना ७० ।
ततः स्ववासिनीं दुःखीं गुर्विणीं वृद्धबालकान् ।
भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ७१ ।
अभुक्तवत्सु चैतेषु भुंजन्भुंक्ते स दुष्कृतम् ।
मृतश्च गत्वा नरकं श्लेष्मभुग्जायते नरः ७२ ।
अस्नाताशी मलं भुंक्ते ह्यजपी पूयशोणितम् ।
असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत् ७३ ।
अहोमी च कृमीन्भुंक्ते अदत्त्वा विषमाश्नुते ७४ ।
तस्माच्छृणुष्व राजेंद्र यथा भुंजीत वै गृही ।
भुंजतश्च यथा पुंसः पापबंधो न जायते ७५ ।
इह चारोग्यविपुलं बलबुद्धिस्तथा नृप ।
भवत्यरिष्टशांतिश्च वैरिपक्षाभिचारिणः ७६ ।
स्नातो यथावत्कृत्वा च देवर्षिपितृतर्पणम् ।
प्रशस्तरत्नपाणिस्तु भुंजीत प्रयतो गृही ७७ ।
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप ।
दत्त्वाऽतिथिभ्यो विप्रेभ्यो गुरुभ्यस्संश्रिताय च ।
पुण्यगंधश्शस्तमाल्यधारी चैव नरेश्वर ७८ ।
नैकवस्त्रधरो नार्द्र पाणिपादो महीपते ।
विशुद्धवदनः प्रीतो भुंजीत न विदिङ्मुखः ७९ ।
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः ।
अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ८० ।
न कुत्सिताहृतं नैव जुगुप्सापदसंस्कृतम् ।
दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही ८१ ।
प्रशस्तशुद्धपात्रे तु भुंजीताकुपितो द्विजः ८२ ।
नासंदिसंस्थिते पात्रे नादेशो! च नरेश्वर ।
नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरोग्नये ८३ ।
मंत्राभिमंत्रितं शस्तं न च पर्युषितं नृप ।
अन्यत्र फलमूलेभ्यश्शुष्कशाखादिकात्तथा ८४ ।
तद्वद्धारीतकेभ्यश्च गुडभक्ष्येभ्य एव च ।
भुंजीतोद्धृतसाराणि न कदापि नरेश्वर ८५ ।
न श्षॐ पुरुषोश्नीय्यादन्यत्र जगतीपते ।
मध्वंबुदधिसर्पिभ्यस्सक्तुभ्यश्च विवेकवान् ८६ ।
अश्नीयात्तन्मयो भूत्वा पूर्वं तु मधुरं रसम् ।
लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः ८७ ।
प्राग्द्र वं पुरुषोश्नीयान्मध्ये कठिनभोजनः ।
अंते पुनर्द्रवाशी तु बलारोग्ये न मुंचति ८८ ।
अनिंद्यं भक्षयेदित्थं वाग्यतोन्नमकुत्सयन् ।
पंचग्रासं महामौनं प्राणाद्याप्यायनं हि तत् ८९ ।
भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोपि वा ।
यथावत्पुनराचामेत्पाणी प्रक्षाल्य मूलतः ९० ।
स्वस्थः प्रशांतचित्तस्तु कृतासनपरिग्रहः ।
अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ९१ ।
अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः ।
दत्तावकाशं नभसा जरयत्यस्तु मे सुखम् ९२ ।
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्येतत्परीणतं ममास्त्यव्याहतं सुखम् ९३ ।
प्राणापानसमानानामुदानव्यानयोस्तथा ।
अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम् ९४ ।
अगस्तिरग्निर्वडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् ।
सुखं च मे तत्परिणामसंभवं यच्छंत्वरोगं मम चास्तु देहे ९५ ।
विष्णुस्समस्तेंद्रियदेहदेही वृथा न भूतो भगवान्यथैकः ।
सत्येन तेनात्तमश्षोमन्नमारोग्यतां मे परिणाममेतु ९६ ।
विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा ।
सत्येन तेन मद्भुक्तं जीर्यत्यन्नमिदं तथा ९७ ।
इत्युच्चार्य्य स्वहस्तेन परिमृज्य तथोदरम् ।
अनायासप्रदायीनि कुर्य्यात्कर्माण्यतंद्रि तः ९८ ।
सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना ।
दिनं नयेत्ततस्संध्यामुपतिष्ठेत्समाहितः ९९ ।
दिनांतसंध्यां सूर्येण पूर्वामृक्षैर्युतां बुधः ।
उपतिष्ठेद्यथान्याय्यं सम्यगाचम्य पार्थिव १०० ।
सर्वकालमुपस्थानं संध्ययोः पार्थिवेष्यते।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः १०१।
सूर्येणाभ्युदितो यश्च त्यक्तः सूर्येण वा स्वपन् ।
अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः १०२ ।
तस्मादनुदिते सूर्य्ये समुत्थाय महीपते ।
उपतिष्ठेन्नरस्संध्यामस्वपंश्च दिनांतजाम् १०३ ।
उपतिष्ठंति वै संध्यां ये न पूर्वां न पश्चिमाम् ।
व्रजंति ते दुरात्मानस्तमिस्रं नरकं नृप १०४ ।
पुनः पाकमुपादाय सायमप्यवनीपते ।
वैश्वदेवनिमित्तं वै पत्न्या सार्द्धं बलिं हरेत् १०५ ।
तत्रापि श्वपचादिभ्यस्तथैवान्नविसर्जनम् १०६ ।
अतिथिं चागतं तत्र स्वशक्तया पूजयेद्बुधः ।
पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् ।
ततश्चान्नप्रदानेन शयनेन च पार्थिव १०७ ।
दिवातिथौ तु विमुखे गते यत्पातकं नृप ।
तदेवाष्टगुणं पुंसस्सूर्य्योढे विमुखे गते १०८ ।
तस्मात्स्वशक्त्या राजेंद्र सूर्य्योढमतिथिं नरः ।
पूजयेत्पूजिते तस्मिन्पूजितास्सर्वदेवता १०९ ।
अन्नशकांबुदानेन स्वशक्त्या पूजयेत्पुमान् ।
शयनप्रस्तरमहीप्रदानैरथवापि तम् ११० ।
कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही ।
गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप १११ ।
नाविशालां न वै भुग्नां नासमां मलिनां न च ।
न च जंतुमयींशय्यामधितिष्ठेदनास्तृताम् ११२ ।
प्राच्यां दिशि शिरश्शस्तं याम्यायामथ वा नृप ।
सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ११३ ।
ऋतावुपगमश्शस्तस्स्वपत्न्यामवनीपते ।
पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु ११४ ।
नाद्यूनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां न त्रस्तां न च गर्भिणीम् ११५ ।
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।
क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुणैर्युतः ११६ ।
स्नातस्स्रग्गंधधृक्प्रीतो नाध्मातः क्षुधितोपि वा ।
सकामस्सानुरागश्च व्यवायं पुरुषो व्रजेत् ११७ ।
चतुर्दश्यष्टमी चैव तथा माचाथ पूर्णिमा ।
पर्वाण्येतानि राजेंद्र रविसंक्रांतिरेव च ११८ ।
तैलस्त्रीमांससंभोगी सर्वेष्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ११९ ।
अश्षोपर्वस्वेतेषु तस्मात्संयमिभिर्बुधैः ।
भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः १२० ।
नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा ।
द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत् १२१ ।
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे ।
नैव श्मशानोपवने सलिलेषु महीपते १२२ ।
प्रोक्तपर्वस्वश्षोए!षु नैव भूपाल संध्ययोः ।
गच्छेद्व्यवायं मनसा न मूत्रोच्चारपीडितः १२३ ।
पर्वस्वभिगमोनिन्द्यो दिवा पापप्रदो नृप ।
भुवि रोगावहो नॄणामप्रशस्तो जलाशये १२४ ।
परदारान्न गच्छेत मनसापि कथंचन ।
किमु वाचास्थिबंधोपि नास्ति तेषु व्यवायिनाम् १२५ ।
मृतो नरकमभ्येति हीयते त्रापि चायुषः ।
परदाररतिः पुंसामिह चामुत्र भीतिदा १२६ ।
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि १२७ ।
इति श्रीविष्णुमहापुराणे तृतीयांश एकादशोऽध्यायः ११।