वाक्यवृत्तिः

विकिस्रोतः तः

 

सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिः
विश्वेश्वरं विदितविश्वमनन्तमूर्तिम्।
निर्मुक्तबन्धनमपारसुखाम्बुराशिं
श्रीवल्लभं विमलबोधघनं नमामि।। 1।।

यस्य प्रसादादहमेव विष्णु-
र्मय्येव सर्वं परिकल्पितं च।
इत्थं विजानामि सदात्मरूपं
तस्याङ्घ्रिपद्मं प्रणतोऽस्मि नित्यम्।। 2।।

तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः।
शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति।। 3।।

अनायासेन येनास्मान्मुच्येय भवबन्धनात्।
तन्मे संक्षिप्य भगवन्केवलं कृपया वद।। 4।।

साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते।
इदं तदिति विस्पष्टं सावधानमनाः श्रृणु।। 5।।

तत्त्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः।
तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम्।। 6।।

को जीवः कः परश्चात्मा तादात्म्यं वा कथं तयोः।
तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत्।। 7।।

अत्र ब्राूमः समाधानं कोऽन्यो जीवस्त्वमेव हि।
यस्त्वं पृच्छसि मां कोऽहं ब्राहृैवासि न संशयः।। 8।।

पदार्थमेव जानामि नाद्यापि भगवन्स्फुटम्।
अहं ब्राहृेति वाक्यार्थं प्रतिपद्ये कथं वद।। 9।।

सत्यमाह भवानत्र विगानं नैव विद्यते।
हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह।। 10।।

अन्तःकरणतद्वृत्तिसाक्षी चैतन्यविग्रहः।
आनन्दरूपः सत्यः सÏन्क नात्मानं प्रपद्यसे।। 11।।

सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम्।
चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम्।। 12।।

रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत्।
वियदादिमहाभूतविकारत्वाच्च कुम्भवत्।। 13।।

अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः।
करामलकवत्साक्षादात्मानं प्रतिपादय।। 14।।

घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा।
देहद्रष्टा तथा देहो नाहमित्यवधारय।। 15।।

एवमिन्द्रियदृङ् नाहमिन्द्रियाणीति निश्चिनु।
मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय।। 16।।

संघातोऽपि तथा नाहमिति दृश्यविलक्षणम्।
द्रष्टारमनुमानेन निपुणं संप्रधारय।। 17।।

देहेन्द्रियादयो भावा हानादिव्यापृतिक्षमाः।
यस्य संनिधिमात्रेण सोऽहमित्यवधारय।। 18।।

अनापन्नविकारः सन्नयस्कान्तवदेव यः।
बुद्ध्यादींश्चालयेत्प्रत्यक्सोऽहमित्यवधारय।। 19।।

अजडात्मवदाभान्ति यत्सांनिध्याज्जडा अपि।
देहेन्द्रियमनःप्राणाः सोऽहमित्यवधारय।। 20।।

अगमन्मे मनोऽन्यत्र सांप्रतं च स्थिरीकृतम्।
एवं यो वेद धीवृत्तिं सोऽहमित्यवधारय।। 21।।

स्वप्नजागरिते सुप्ति भावाभावौ धियां तथा।
यो वेत्त्यविक्रियः साक्षात्सोऽहमित्यवधारय।। 22।।

घटावभासको दीपो घटादन्यो यथेष्यते।
देहावभासको देही तथाहं बोधविग्रहः।। 23।।

पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः।
द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय।। 24।।

परप्रेमास्पदतया मा न भूवमहं सदा।
भूयासमिति यो द्रष्टा सोऽहमित्यवधारय।। 25।।

यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते।
साक्षित्वमपि बोद्धृत्वमविकारितयात्मनः।। 26।।

देहेन्द्रियमनःप्राणाहंकृतिभ्यो विलक्षणः।
प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः।। 27।।

त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः।
अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च।। 28।।

निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः।
अदृश्यत्वादिगुणकः पराकृततमोमलः।। 29।।

निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रहः।
सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते।। 30।।

सर्वज्ञत्वं परेशत्वं तथा संपूर्णशक्तिता।
वेदैः समथ्र्यते यस्य तद्ब्राहृेत्यवधारय।। 31।।

यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम्।
मृदाद्यनेकदृष्टान्तैस्तद्ब्राहृेत्यवधारय।। 32।।

यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ।
तत्कार्यत्वं प्रपञ्चस्य तद्ब्राहृेत्यवधारय।। 33।।

विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः।
समथ्र्यतेऽतियत्नेन तद्ब्राहृेत्यवधारय।। 34।।

जीवात्मना प्रवेशश्च नियन्तृत्वं च तान्प्रति।
श्रूयते यस्य वेदेषु तद्ब्राहृेत्यवधारय।। 35।।

कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ।
जीवानां हेतुकर्तृत्वं तद्ब्राहृेत्यवधारय।। 36।।

तत्त्वंपदार्थौ निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना।
तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः।। 37।।

संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः।
अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः।। 38।।

प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः।
अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः।। 39।।

इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत्।
अब्राहृत्वं त्वमर्थस्य व्यावर्तेत तदैव हि।। 40।।

तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः श्रृणु।
पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते।। 41।।

तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने।
लक्ष्यौ तत्त्वंपदार्थौ द्वावुपादाय प्रवर्तते।। 42।।

हित्वा द्वौ शबलौ वाच्यौ वाक्यं वाक्यार्थबोधने।
यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात्।। 43।।

आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः।
अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः।। 44।।

मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः।
पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः।। 45।।

प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता।
विरुध्यते यतस्तस्माल्लक्षणा संप्रवर्तते।। 46।।

मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे।
मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते।। 47।।

तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा।
सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा।। 48।।

अहं ब्राहृेति वाक्यार्थबोधो यावद्दृढीभवेत्।
शमादिसहितस्तावदभ्यस्येच्छ्रवणादिकम्।। 49।।

श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत्।
निरस्ताशेषसंसारनिदानः पुरुषस्तदा।। 50।।

विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः।
विमुक्तकर्मनिगलः सद्य एव विमुच्यते।। 51।।

प्रारब्धकर्मवेगेण जीवन्मुक्तो यदा भवेत्।
किञ्चित्कालमनारब्धकर्मबन्धस्य संक्षये।। 52।।

निरस्तातिशयानन्दं वैष्णवं परमं पदम्।
पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते।। 53।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ

वाक्यवृत्तिः समाप्ता।।

"https://sa.wikisource.org/w/index.php?title=वाक्यवृत्तिः&oldid=329123" इत्यस्माद् प्रतिप्राप्तम्