पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
164
Bhatta Naraya-Venissamhara

 सुयोधनशङ्कया-सुयोधन इति शङ्का तया.

 दिष्टया वर्धसे-You are to be congratulated.

 दुर्लक्षव्याक्ति--- दुर्लक्षा व्यक्तिः यस्य तथाभूतः. Whose identity is not easily to be recognised; who cannot be easily known or recognised.

 निवृत्यम् ( त्वया ) an impersonal construction employed idiomatically for the active निवर्तस्व.

 P. 99 अलीकवचनैः-- With deceptive words, Vide note P. 37.

 St. 39. (तस्य दुरात्मनः ) शरीरं भूमौ क्षिप्तम् । इदं असृक् निजाङ्गे चन्दनाभं निहितम् । चतुरुदधिपयः सीमया उर्व्या साधैं लक्ष्मीः आयें निषिक्ता । भृत्याः मित्राणि अखिलं कुरुकुलं ( इति ) एतन् रणाग्नौ दग्धम् । क्षितिप एकं नाम यत् ब्रवीषि तत् धार्तराष्ट्रस्य अधुना शेषम् ।

 चन्दनाभम् , an accusative used adverbially to modify ‘निहितम्. ( चन्दनवत् ).

 चतुरु......सीमया–चतुर्णा उदधीनां पयांसि सीमा यस्याः तथाभूतया.

 निषिक्ता means अर्पिता or संक्रमिता, a curious use of the word, no doubt. But 'निषण्णा' the variant for निषिक्ता, is no happier word; and besides, निषिक्ता which is passive in force while निषण्णा is not, is a more proper member of the. series 'क्षिप्तम्, निहितम् ' etc, Bhima is enumerating his own achievements rather than merely items of triumph.

 Translation :-Duryodhana's body has been laid prostrate on the ground, and here his blood has been laid all over my limbs after the fashion of a sandal pigment ; his Regal Splendour together with the Earth bounded by the four oceans has been transferred to you, worthy brother | His servants, his friends, the whole Kuru family - these have been burned down in the fire of war. 0 King, the name alone that you are uttering is what now remains of that son of Dhristarashtra.

 स्वैरं मुक्त्वा -Slowly loosening his grip.

 St. 40. रिपोः निधनं तावत् आस्ताम् । इदं शतशः आख्याहिं योऽसौ बकरिपुः ( स एव ) मम प्रियः भ्राता त्वमसि । (to be read as a question]. संयति रुधिरासारसलिले जरासंधस्य उरःसरसि तटाघातकीडाललि तमकरः ( एव ) भवान् । (again, to be read as a question).

 रुधिरासारसलिले–रुधिरस्य आसारः (= प्रवाहः ) एवं सलिले यत्र वस्मिन्.