पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
162
Bhatta Naraya-Venissamhara

 St. 35. सलीलं करेण ऊरू परिघट्ट्यतः दुर्योधनस्य पुरतः या अपहृताम्बरा सा दुःशासनस्य करकर्षणभिन्नमौलिः द्रौपदी पुनः क्व प्रदेशे ( वर्तते ) इति कथयत ।

 P, 97. करकर्षणाभिन्नमौलि --कराभ्यां कर्षणेन भिन्नः मौलिः यस्याः तथाभुता.

 Translation :-Tell me at which place is to be found that Draupadi whose garment was pulled in the presense of Duryodhana as the latter audibly struck: his thigh with the hand in wanton sport, and whose braided hair got dishevelled by being dragged by Duhshasana's hands.

 सनिषङ्गम्----निषङ्गेण सहितम्. Together with the quiver.

 गंदाकौशलसंभृतं or-संभूतम् ( भुजदर्पम् ) -(Your pride of personal bravery fed fat by, or arising from, your skill in the mace fight; your pride resting upon your skill etc.

 St. 36. तं प्रियं अनुजं जरासंधशत्रु तं च वत्स कुपितहरकिरातायोधिनं अपश्यन् ( अहं ) कठिनचेताः त्वमेव प्राणितुं न शक्तोऽस्मि । बाणवषैः तव असून् अपहर्तु पुनः ननु( शक्तोऽस्मि ) .

 कुपित ......योधिनम्-कुपितः यः हर एव किरातः तेन सह् आयुध्यते तथाभूतम् , He who fought with the furious god, Shankara, disguised as a hunter, (i.e. Arjuna).

 Translation :- I cannot live, as you do, hard-hearted as you are in the absence of that dear brother, the killer of Jarasandha and of that darling, the opponent in fight of the infuriated god, Shiva, in the disguise of a hunter. But, indeed, I can take away your life with showers of arrows.

 v. l. 'न च पुनरपहर्तुम्' for ‘ननु पुनरपहृतुम्. Yudhisthira surely does not mean that he cannot take away Duryodhana's life, and, yet, this alone can be the meaning of the last line with the reading 'न च' etc. Our reading, therefore, is better.

 St. 37. अहं न रक्षः न भूतः। प्रक्रामें रिपुरुधिरजलाल्हादिताङ्कः निस्तीर्णोप्रतिज्ञाजलनिधिगद्दनः क्रोधनः क्षत्रियः अस्मि । भो भोः समरशिखिशिखादग्धशेषाः राजन्यवीराः कृते वः अनेन त्रासैन । यत् हतकरितुरंगान्तहितैः लीनैः ( युष्माभिः ) आस्यते ।

 रिपु......ताङ्गः–रिपोः रुधिरमेव जलं तेन आल्हादितानि अङ्गानि यस्य तथाभूताः आल्हादित is better than आप्लावित.

 निस्तीर्णो...गहनः—निस्तीर्ण उरुप्रतिज्ञा एव जलनिधेः गहने (= गहनः जलनिधिः ) येन तथाभूतः, Who has completely crossed the deep ocean, namely, the solemen and heavy undertaking.