पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेणीसंहारम्थानां पद्यानामनुक्रमणी ।

  • * * * * * * * *

पद्यारम्भः अङ्कः पद्यम् | पद्यारम्भः । अकः पद्यम् पांनाभ्यां मद्भजाभ्यां । | यत्सत्यव्रतभङ्गभी | १, २४ पुर्यन्तां सलिलेन यदि शस्त्रमुज्झित प्रत्यक्षमात्तधनुष | ३, २१ यदि समरममात्य प्रत्यक्षं हतबन्धुनां यदुर्योधनपक्षपात- प्रत्यक्षं इतबान्धवा यद्वैद्युतमिवज्योतिः प्रयत्नपारंबोधितः युन्मोचतस्तव पिता प्रवृद्धं यद्वैरं मम यरिमश्चिरप्रणय- प्राप्तावेकरथारूढौ युक्तो यथेष्टमुपभोग । प्रायमिअमकरन्द- युष्मच्छासनलद्घांहास प्रियमनुजमपश्यस्त युष्मान्यति प्रेमाबद्धास्तामत २, १८ | येनासि तत्र जतुर्वेश्मनि बालय में प्रकृति, | यो यः शस्त्रं बिभर्ति भग्नं भीमैन भवतो- रक्षणीयेन सततं भवति तनय नित्य ५, २१ राज्ञो मानघनस्य भवेदभीष्ममद्रोणं रिपोरास्तां तावत् भीष्मे द्रोणे च निहते शुबधां विधत्ते भूमौ क्षिप्त शरीर ३९ लाक्षागृहानलावघान- भूमौ निमग्नचक्रः लुद्दिलाशवपाणमत्तिए भुयःपरिभक्कान्ति २६ लोलांशुकस्य पवना- भ्रातृस्ते तनयेन । विकिर धवलदीर्घा मत्थामि कौरवशत विस्मृत्यस्मिान्श्रुतावशया ६, २५ मकलितकणु- | वृषसेन न ते पुत्रः मद्वियोगभयानाचः शक्ष्यामि तौ परिघ ६, २२ मन्थायस्तार्णवाभिः । २२ शल्यानि व्यपनीय ५, १ मम प्राणाधिके शल्येन यथा शुल्येन मम हि वयसा ६, २४ शाखारोस्थागत- मया पीतं पत्तिं तदनु शोकैः स्त्रीवन्नयनसलीले ५, ३३ मयि जीवति मचात्तः शौचाार्म शोच्यमपि ५, : १६ महाप्रलयमारुत- अवणाझलिपुटपेयं । माप्तः ! किमप्यसदृशं श्रुत्वा वधं मम मृषा ३, १२ .मामुद्दिश्य त्यजन् प्राणान् ५, १७ सकलरिमुजयाशी । यचर्जितमत्युग्मं १, १३ । स कीचकानंदनः ६, १८

  • * * *

| १८ 2

  • *
  • * * *