पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
चतुर्थोऽङ्कः ।

 प्रशस्तिमाह--भवन्त्विति । गावः सौरभेय्यः । अरजसः निर्दुःखाः, रजश्शब्देन हि तदुद्रेकस्वभावं दुःखमुच्यते । परचक्रे शत्रुसैन्यं शत्रुच्छञ्च वा । प्रशास्यतु । नः राजसिंहः नृपतिश्रेष्ठः । कृत्स्नां समग्राम् । इमां महीं भूमिं । प्रशास्त्वापे । प्रकर्षेण शास्तु च । अपिशब्दः प्रार्थनान्तरसमुच्चयार्थः ॥ २६ ॥

 निष्कान्ताः सर्व इति चतुर्थाङ्कपरिसमाप्तिः ॥


प्रतिज्ञायौगन्धरायणव्याख्यानं

सम्पूर्णम् ॥


शुभं भूयात् ॥