पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
प्रतिज्ञायौगन्धरायणे सव्याख्याने

(नेपथ्ये)

 (क) को दाणिं एसो एत्थ राअमग्गो गतसेवअ ! गत्तसेवअ ! त्ति मं सद्दावेदि ।

 भटः-(ख) एसो गत्तसेवओ सुरं पिबिअ पिबिअ हसिअ हसिअ मदिअ मदिअ जावापुप्फं विअ रत्तळो अणो इदो एव्व आअच्छादि । एदस्स पुरदो ण चिट्टिस्सं । (निवृत्य स्थितः ।)

(ततः प्रविशति यथानिर्दिष्टो गात्रसेवकः।)

 गात्रसेवकः..(ग) को दाणिं एसो एत्थ राअमग्गो गतसेवअ ! गत्तसेवअ ! त्ति मं सहावोदि । पाणगारादो णिक्कन्तो दिट्ठ ह्नि मम मुसुरेण


 (क) क इदानीमेषोऽत्र राजमार्गे गात्रसेवक ! गात्रसेवकेति मां शब्दापयति ।

 (ख) एष गात्रसेवकः सुरां पीत्वा पीत्वा हसित्वा हसित्वा मदित्वा मर्दित्वा जपापुष्पामिव रक्तलोचन इत एवागच्छति । एतस्य पुरतो न स्थास्यामि ।

 (ग) क इदानमिषोऽत्र राजमार्गे गात्रसेवक । गात्रसेवक ! इति मां शब्दापयति । पानागारान्निष्क्रान्तो दृष्टोऽस्मि मम श्वशुरणे सुरुष्टेन । अमृत--


इति । अप्रेक्षणेन चेहान्वेषणं लक्ष्यते । कण्डिलशौण्डिक्याः कण्डिलायाः मत्तायाः मद्यविक्रयिण्याः । शुण्डा मघं पण्यमस्या इति शौण्डिकी, ‘तदस्य पण्यम् ' इति ठक ॥   को दाणिं इत्यादि । शब्दापयति आह्वयति ॥

 एसो इत्यादि । रक्तलोचन इति लोचनपदार्थस्य जपापुष्परूपोपमानसापेक्षत्वेऽपि गमकत्वात् प्तमासः । एतस्य पुरतो न स्थास्याभि, प्रत्यग्रमदवेगवैकृतसमयेऽस्मिन् यदि पुरस्तिष्ठेयं, वागादिना किमपि परुषं चेष्टेतेत्याशयः ॥

 तत इत्यादि ॥

 को दाणिमित्यादयः मन्दोन्मूर्च्छनसदृशाः प्रलापाः । सुमुष्टेन सुष्ठु कुपितेन । घृतमरिचळवणरूषितं मांसखण्डम् अमृतमल्लकेन प्तुखें प्रक्षिप्तं च, धृतमारस्चलवणैः रूषितं गुण्ठितम् उपस्कृतं, मांसखण्डम् उपदंशभूतम् , अमृतमल्लकेन अमृतामिवामृ