पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
तृतीयोऽङ्कः।

भूय । बळिम् उपहारवत् प्रियं स्वाभिकौशाम्बीप्रयाणं । भक्षयिष्यामि साधयिष्यामि । इत्याभ्यन्तरः ।

 अथ वीथिचरैर्बाळकैरारब्धमात्मखलीकारचापलमसहमानस्योक्तिः---एशे एशे दाळअभट्टा इत्यादि । दारकभर्तारः बालाः स्वामिनः । अस्माकं, किमपि नृत्येति किं भणथ, किञ्चिन्नर्तनं नः प्रदर्शयेति र्कि ब्रृथ । पश्यत पश्यत, अर्थाद् युष्मत्परितोषाय मया करिष्यमाणं नर्तनम् ॥

 निष्त्र्कान्त इति तृतीयाङ्कपरिखमाप्तिः ।

तृतीयोऽङ्कः ।