पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३५३ )


प्रभावप्रचित्विड्भा भाश्छबिद्युतिदीप्तय ' इत्यमर । हृदि वक्ष स्थलेऽन्तकरणे’ च विनिहित स्थापितं पद स्थान येन स तेन कृतस्थानेन धरणीन्द्रस्य नृपतेराहवमल्ल देवस्य सूनु पुत्रस्तेन विक्रमाङ्कदेवेनाऽघर निम्नस्थामस्थित गुणैर्न्यूनञ्च कृतमिव सम्पादितमिवाडत एव निपतितमधोभ्रष्ट हार मुक्तामालामवधीर्यं परित्यज्य जगाम गता । कुमार द्रष्टु गताऽन्या काडपि स्त्री रभसात् निपतितां हृदिस्या मुक्तमाला परित्यज्य जगाम । यत हारस्य स्थाने’ललनाह्रदय शुद्धभासा कुमारेणऽश्रितत्त्वात्तस्य निम्नस्थानगत्वात्पतनमुत्प्रेक्षितमिति भाव । श्लेषा नुप्राणितोत्प्रेक्षा ।

भाषा

मृग के समान चञ्चल नेत्र वाली कोई ललना, निर्मलकान्तिवाले और ललना के हृदय में स्थान बनाने वाले राज पुत्र से, मानो नीचे खसकाए गये हुए अतएव वक्ष स्थलपर से गिरे हुए हार की परवाह न कर चली गई |


उरसि मनसिजापतंसलीला-समुचितकोमलपल्लवानुकाराम् ।
नखलिपिमपरा प्रकाशयन्ती सुरतविमर्दसहत्वमाचचक्षे ॥१६॥

अन्वयः

 अपरा उरसि मनसिजावतसलीलासमुचितकोमलपल्लवानुकारा नखलिपिं प्रकाशयन्ती सुरतविमर्दसहत्यम् आचचक्षे ।

व्याख्या

 अपराडया कामिन्युरसि वक्ष स्थले मनसिजस्य कामस्य यदवतंसलीला भूषणरूपविलासस्तस्या समुचितो योग्य कोमलपल्लवो मृदुकिसलय पल्लवोऽस्त्री किसलयम्' इत्यमरः । तस्याऽनुकारोऽनुकरण यस्याः स ता मन्मयभूषण विलासयोग्यमृदुकिसलयसदृशाकृतिमर्द्धयुताकारानित्यर्थ । नखलिपिं नखक्षत परम्परा प्रकाशयन्ती प्रदर्शयन्ती सुरते निधवनक्रीडायां यो विमर्द राघर्षस्त सहते इति सुरतविमर्दसहस्तस्य भावस्तत सुरतक्रीडासघर्षक्षमत्वमाचचक्षे कथितवती ।

भाषा

अन्य किसी नारी ने अपनी छाती पर कामदेव के भूषण की शोभा के योग्य कोमल पत्तो की आकृति के अर्घवृत्ताकार नखक्षतो को दिखाते हुए, अपनी सुरत कालीन झकझोर को सहने की योग्यता प्रकट की "