पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २७३ )


भाषा

 अत्यन्त लोभी उस राजा सोमदेव से सब प्रजा विरक्त हो गई अर्थात् उससे हुई स्नेह नहीं रखता था। क्योकि राजाओ में, लोभ रहित दानादि क्रियासंसार के समस्त प्राणियों को अपने वश में कर लेने का प्रधान औपन है ।

अकार्येऽपि कुमारस्य तात्पर्यंमतनोदसौ ।।
किं लक्ष्मीसुखमुग्धानामसंभाव्यं दुरात्मनाम् ॥११॥

अन्वय:

 असौ अकार्ये अपि कुमारस्य तात्पर्यम् अतनोत् । लक्ष्मीसुखमुग्धानां त्मिनाम् असम्भाव्यं किम् ।।

अथवा

 असौ कुमारस्य अपि अकार्ये तात्पर्यम् अतनोत् । शेषं पूर्ववत् ।

व्याख्या

 असौ सोमदेवोऽकार्येऽपि प्रजापीडनरूपदुराचारेपि कुमारस्थ विक्रमाङ्क्देवस्य तात्पर्यमिच्छामतनोत् प्रकटीचकार ।' यत्प्रजाप्रपीडनं भवति विक्रमाङ्क्देवे छयैव भवतीति प्रकटीचकारेति भावः । अथवा असौ सोमदेवः कुमारस्पाऽपिविक्रमाङ्क्देवस्याऽप्यकार्ये मारणे तात्पर्यमिच्छामतनोदकरोत् । अथवा-असौ सोमदेवः कुमारस्य विक्रमाङ्क्देवस्य तात्पर्यं सद्विचारमप्याऽसद्विचारेऽतनोत्तवान् परिणतयानित्यर्थः । विक्रमाङ्क्देवस्य सत्परामर्शे दोषं निष्पाद्य तंनिकर स्वविरुद्धञ्च गृहीतवानित्यर्थः । यस्मात् लक्ष्म्याः सम्पात्माः सुखेनाऽऽनन्देन मूढानामगानिनां दुरात्मनां दुष्टस्वभावाना पापरतानामित्यर्थ:

भाषा

 राजा मोमदेव अपने किये हुए प्रजापीडनादि दुरे कार्यों में कुमारविक्रमाङ्क्देव की भी सम्मति है ऐसा प्रकट करने लगा। अथवा राजामिदेव कुमार विक्रमाङ्क्देव को मार डालने की भी इच्छा करने लगा ।अथवा राजा मोमदेव कुमार विक्रमाङ्क्देव की अच्छी सलाह को भी बुरी