पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३८४ )


भाषा

 निर्मलचित, यशोघन इस राजपुत्र ने पूर्वोक्त वलुप्य रहित वातें धीरे से वह कर कितने प्रार्थना के सन्देश सोमदव के पास नही भेजे । अर्थात् वहुत से प्रार्थना के रादेरो युद्ध में सम्मिलित न होने के लिये भेजे ।

स तु शपथशतैः प्रपद्य सर्वं वितथवचः कुलपांसनत्वमाप्तः ।
क्षणमनुगुणमैक्षत प्रहर्तुं मलिनधियां धिगनार्जवं चरित्रम् ।।६१॥

अन्वय:

 वितथवचा: कुलपांसनत्वम् आप्तः स तु शपथशतैः सयं प्रपद्य प्रहर्तुं अनुगुणं क्षणम् ऐक्षत । मलिनधियां चरित्रं अनाजवं धिक्।

व्याख्या

 वितथ मिथ्या वचो वचन यस्य स मिथ्याभाषी कुलस्य गोत्रस्य पासनकलंकस्तस्य भाव फुलपासनत्वमाप्तो बशकलदूत्वमुपागत स तु सोमदेवस्तु शपयान शतनि तैरसख्यशपथग्रहणै सर्वै बक्रमाङ्कदेवप्रर्थित प्रपद्य तयेत्यङ्गीकृत्य विक्रमाङ्कदेव प्रहर्तुं मारयितुमगुणमनुकूल मणमवपरमैक्षत दृष्टवान् प्रतीक्षते स्मेत्यथ । मलिन मलीमसा ‘मलोमस तु मलिन कच्चर मलदूषितम' इत्यमर । धीर्मुद्धिषंया ते तेया मलीमसब्रुद्धिमता चरित्र वृत्तमनाजैव कुटिल कौटस्यपूर्णमित्यर्थ । इति धिक । अत्रऽर्थान्तरन्यासालङ्कारः ।

भाषा

मिथ्याभाषी, कुलाङ्गारता को प्राप्त यह सोमदेव तो विक्रमाङ्कदेव की प्रार्थनाओ को, सैकडो कसमें खा, स्वीकार कर, उसको मार डालन के लिए अनुकूल मौका खोजता था । मलिन बुद्धि वालो को चरित्र को धिक्कार है जो कि सर्वदा कौतिल्यपुर्ण होता है ।

किमिदमुपनतं यशोविरोधि त्रिदिवगतः किमु वक्ष्यते पिता मे ।
इति मनसि निधाय जातनिद्रं नृपतनयं शशिमौलिरादिदेश।।६२॥।

अन्वय:

शशिमौलिः 'यशोविरोधि इदं किम् उपनतं, त्रिविगतः मे पिता किमु यक्ष्यते’ इति मनसि निधाय जातनिद्रं नृपतनयम् आदिदेश ।