पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २६६ )

भाषा

 वह सोमदेव माङ्गलिक वाद्यविशेषो के शब्दो से मानो बहिरा होकर मूल वॄद्ध महानुभावों के सदुपदेशों को बिलकुल नही सुनता था ।

कुर्वन्नङ्गेषु वैकल्यमाविष्कृतमदज्वरः।
स निनाय श्रियं राजा राजयक्ष्मेव संक्षयम् ॥१००॥

अन्वय:

 आविष्कृतमदज्वर:सः राज्ञा राजयक्ष्मा इव अङ्गेषु वैक्ल्व्यं कुर्वन् श्रियं संक्षयं निनाय ।

व्याख्या

  आविष्कृत: प्रकटीकृतो मदः ज्वर इव मदज्वरो येन स राजा न्रृपस्सोमदेवो राजयक्ष्मेव क्षयरोग इयाऽङेष्वपवेषु विक्लवः स्वाङान्येव धारयितुमशक्तो विह्वलस्तस्य भावो वैक्लव्यं विह्वलत्वं धुर्बन् राजपक्षेऽमयाद्यद्रेषु वंक्लयं राम्म प्रबन्धराहित्यं बौमंतस्यमित्यर्थः कुर्वन् सम्पादयन् श्रियं राजलक्ष्मी, राजयक्ष्मापक्षे शोभां संक्षयं विनाशं निनाय नयति स्म । यदा क्षयरोगः पूर्वं ज्वरं समुत्पाद्य रोगिणोऽवयवेषु विकलता जनयित्वा तस्य शरीरशोभा नाशयति तथैव मवाप्लुतः सोमदेवोऽमरस्याविराज्याङेषु वैमनस्यरूप वैक्लव्यं जनयित्वा राजलक्ष्मीं नाशयति स्मेति भावः । अत्रोपमालङ्कारः ।

भाषा

 अभिमन के समान ज्वर को प्रकट करने वाले क्षयरोग के समान सोमदेव राजा ने (राजयक्ष्मा के पक्ष में) शरीरिक अवयवो में विकलता उत्पन्न कर (राजा के पक्ष में) अमात्य आदि राज्य के अङ्गों में वैमनस्य उत्पन्न कर, शोभा को (पक्ष में) राजलक्ष्मी को नष्ट कर दिया । अर्थात् जिस प्रकार क्षय रोग पहिले ज्वर प्रकट कर शरीर के अङ्ग प्रत्यङ्ग को विह्वल कर शरीर की शोभा को नष्ट कर देता है उसी प्रकार राजा ने मद प्रकट कर मन्त्रो आदि राज्य के अङ्गो में वैमनस्य उत्पन्न कर राजलक्ष्मी को नष्ट कर दिया ।

अपास्तकुन्तलोल्लासा वैराग्यं दधती धरा ।
जीवत्येव धवे तस्मिन् विधवेव व्यराजत ।१०१॥