पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभः। ६९ भ०डी०-स्थितिं कर्तुं समर्था नाचेतनपदार्थः । पर्वतवृक्षादयास्तिर्यगूर्वाधोभागे स्वंव्यंपरा- भवेन कथं स्थिता इत्याशङ्कावरणाय दृष्टान्तमाह--कदम्वेत्यादि ' केसरसमुदायें कदम्बपुष्पग्रन्थिः समन्तद्व्याप्त । यथा कदम्बपुष्पग्रन्थावधस्तियर्चसमन्तात्केसराणि स्थितानि तथैवास्मिन्पर्वतादिकं तिर्यगृध्र्वाधोभांगस्थितमस्तीति शङ्कावकाशो नेति भावः ॥ ३ ॥ इदानीं पुराणेषु भूमेराधारपरम्परा या पठिता तां निराकुर्वन्नाह- सूतो धर्ता चेद्धरित्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्ये कल्प्या चेस्वशक्तेः किमाधे किं नो भूमेः साष्टमूर्तेश्च मूर्तिः ॥ ४ ॥ स्पष्टम् ॥ ४ ॥ मटी०-नन भूगोलस्य निशधार्यत्वमयुक्तम् । प्रत्यक्षबाधात् । गुरुत्वाधिकरणस्य विनाऽऽश्र- यमधः प्रपातवश्यभावावे । शक्तेश्च प्रत्यक्षप्रमाणनवगम्यत्वात् । अत एव तंनयं नागवर्येण शिरस। विधता महीत्यादिकाश्यपादिवचनैः पराणिकसंमताच्च शेषर्भ वराहा धार: प्रसिद्दः । अतः कथं नन्याधारः स्वझक्त्यैव वियति नियतं तिष्ठतीत्युक्तं युज्यत इत्याशङ्क्यां निराकुर्वन् शलिन्याऽऽह-मूर्त इति. धरित्र्यः सर्वाधारभूताया भुवः प्रपतशङ्कावरणार्थं मर्तः । इयत्वावच्छिन्न परिमणंऽधिकरणं मूर्तमितिं लक्षणलक्षितः । श्रीरादिमन को धत धारकः कश्चन- स्तीति चेद्दसिं तर्हि ततोऽनन्तरं तस्य भ्वधरस्यान्य भावधारातिंरिक्तो . मूलं धर्ता कर्थः । अन्यथा भूत्रधारस्यन्तरिक्षवस्थानासंभवात् । ततोंऽस्य भ्वाध राधा स्यान्य श्वाधारयभिन्न धारकः कर्तव्यः । अपिशब्दस्याप्यन्यः कल्प्य इति । एवमनया रीत्या । धरक परम्पराकपनैन साधरपक्षे वदङ्गीकृतेऽनवस्थ । थी क्कचिद- षयवस्थानसंभवन्महाननवस्थदोषः स्यात् । अथैतद्दोषवारणाय । अन्ये । पुरा धुसाधुसंमतान्तिमधरे वराहे स्वशक्तिः । अन्तरिक्षावस्थानरूपा करुण्येति चेद् दसि तथे व}धरे शेषे किं कथं न कल्य । देहलीदीपन्या येनाभिस्य नकारस्थान्वय के बराहे शक्तिकल्पनायाः शेषशक्तिकल्पनस्य लघुभ तत्वेन ष एव स्वशक्तिः कष्तामिस्याधाराधारयोः कूर्मवराहयोव्र्यर्थत्वापत्तेः । नन्विष्टापछि: । पुराणोक्तधाराणां भूमेर्निराधारत्वनिवारणकत्वेन भूम्याघरनिर्णायक- त्वतात्पर्यादित्यत आह--किमिति । शेषेऽन्तरिक्षावस्थानशक्तः कंस्यते तर्हि भूमेः किं कथं न साऽन्तरिक्षावस्थानशक्तिः फलप्या । अतिलाघवात् । भूमेरेवन्तरिक्षवस्था