पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
61
द्वितीयप्रश्नः

 कुण्डल्याधारभूगतपवनदेवतारूपषट्कमलानामाधारभूतत्वात् श्वासोच्छ्वासरूपपवनाधारभूतं नाभिपद्मं मातुराहाररसजातरसाहृतकमलकाण्डालवालस्थरूपं विवृणोति-- ञेति ।

 ञवर्णोत्पादकं नाभिप्रदेशपद्म विंशतिसिरावृतम् ॥ २४ ॥

 कुण्डलीगततत्पार्श्वगपवनस्य आधारभूतं सरन्ध्रकाभ्यन्तरधरं विंशतिसिरावृतम् । नाभिप्रदेशपद्मं ञवर्णदेवतात्मकं पाचकपित्ताग्निजनकं अग्निचक्रजातश्वासानिलोष्मणा सहस्रदळावृतशिरःकमलस्थामृतजनकं भवतीत्यर्थः ॥

 नाभिरन्ध्रसिरावृतकुण्डलीरूपपवनचक्रं सरन्ध्रकाभ्यन्तरधरत्रिंशत्सिरावृतं नाभिपद्मावृतपवनचक्रं व्याचष्टे--टठेति ।

 टठवर्णोत्पादकं नाभिप्रदेशपद्मं त्रिंशत्सिरावृतम् ॥ २५ ॥

 कुण्डल्याधारभूतानिलात्मनाभिरन्ध्रसिरावृतपवनचक्रं मातुराहाररसाद्गर्भाशयं पोषयेत् टठवर्णदेवतात्मकं त्रिंशत्सिरावृतं नाभ्यावृतपवनचक्रमाविर्भवतीत्यर्थः ।

 नाभिपार्श्वस्थितरोमराजिकार्यजनकाभ्यावृतालवालचक्रं द्वाविंशतिसिरावृतडढवर्णदेवतात्मकं मातुराहाररसादनाज्जातरसस्रावितं गर्भाशयरोमराजिशाखि जायत इत्याह-- डढेति ।

 डढवर्णहेतुकं रोमराजिपार्श्वगतं द्वाविंशतिसिरावृतम् ॥ २६ ॥

 सरन्ध्रकाभ्यन्तरधरद्वाविंशतिसिरावृतपवनेन डढवर्णदेवता