पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
239
पञ्चमप्रश्नः

 भूतपूर्वपदार्थजातेति । पञ्च भूताः पूर्वे यस्य स तथा । भूतपूर्वश्चासौ पदार्थश्च । शरीरं पञ्चभूतात्मकमिति सर्वपदार्थो विवक्षितः । तज्जाता धातवः । तेषां हेतुभूतो योऽनलः तेनानलेन समरसपचनं सारकिट्टतया विभज्य पचतीति समरसपचनम् । तस्माच्छुद्धरसवद्द्रव्यादनजातस्संस्कारः । तस्माद्धातवः । पुष्णन्ति । शरीरमभिवर्धते । नीरोगत्वं भजतां पुंस्त्वमभिवर्धत इति तात्पर्यम् । इन्द्रियवान् भवति । विरुद्धार्थरसपाकयोगः विरसादनपाकजातो यो रोगः स धातुविरुद्दकार्यको भवति । स एवं भविष्यन् विपर्ययो भवति ।

 ननु धातूनामाकारज्ञानं विकारज्ञानपूर्वकं तद्विकाराभावकार्याभावज्ञाने सति सृष्टिसंहारक्रमज्ञानात् । विरसादिकार्याभावज्ञानं विकाराभावसाध्यकार्यहेतुकं तद्विकारकार्याभावहेतुभूतद्रव्याधीनत्वात् यन्नैवं तन्नैवं यधा घटः इति न्यायनयेन ब्यतिरेकानुमानसिद्धौ उक्तरीत्या उपसंहारज्ञानं व्यर्थं स्यादित्यस्वरसादाह--षडिति ।

 [१]षट्कमलानामादिभूतं मूलाधारकम् ॥ ३९ ॥

 अस्य सूत्रस्यायमर्थस्सम्पन्नः--आधारपद्माधिष्ठित आम्लरसः । स्वादुरसकमम्बुतत्त्वम् । ऊषणरसाहितलवणगुणविशिष्टमनलतत्त्वम् । तिक्तरसगुणविशिष्टं वायुतत्त्वम् । कषायरसात्मकमाकाशत्तत्त्वं च । एतानि पद्मानि रसासृङ्मांसमेदोमज्जाशुक्लधात्वात्मकानि पञ्चभूतात्मकानि । प्रकृतिपुरुषाधारसहस्रारपद्मं

  1. एतत्सूत्रात्प्राक् "प्रातःपूर्वाह्लादनैरविकारं निरीक्षयेत् । विसृष्टविण्मूत्राद्विमलाशयः इति A & B कोशयोरधिकः पाठः