पृष्ठम्:A Sanskrit primer (1901).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

64 Lesson XIV. Subst.: स्तुति f., song of praise; praise. अतिथि m., guest. तुषा f., daughter-in-law. अमृत n., untruth. Adj.: अभ्यास m., study; recitation. अपर, f. °आ, lower; other. आदेश m., command, prescription. पर, f. °आ, highest; other. आसन n., seat, chair. वक़, f. “आ, crooked, bent. जुहू f., spoon, esp. sacrificial सुन्दर, f. ई, beautiful. spoon. Adv.: पाठ m., lecture, lesson. अधस्तात् under, underneath (gen.). प्रजा f., creature; subject. चिरम् long (of time). भू f., earth, ground. दीर्घम् far, afar. भूषण n., ornainent. AT prohibitive particle, like Greek धू f., eyebrow. MA, Latin ne. वध f., woman, wife. वा (postpo8.) or. वेदि f., altar. हुस्वम् near by. अश्रू f., mother-in-law. 10 Exercise XIV. धर्म चरत माधर्म सत्यं वदत मानृतम् । दीर्घ पश्यत मा ह्रस्वं परं पश्यत मापरम् ॥ ३॥ जयतु महाराजश्चिरं च कृत्स्ना भुवमधितिष्ठतु।१। प्रयागं गच्छतं सु- खेन च तत्र निवसतम् । २ । सुन्दर्या (gen.) भुवी वक्रे दृश्येते । ३। गुरव आसने निषीदन्तु भुवि शिष्याः । ४। तुषाभिः सह श्वश्रूणां कलहः प्रवर्तत । ५। है क्षत्रियाः कुन्तान्क्षिपतेषन्मुञ्चत पापाशवृन्दण्डयतेति क्रोधान्नृपतिरभाषत । ६। अतिथिं पृच्छतु रात्रौ कुत्र व्यवस इति । ७। श्वव्याः कोपाच्छोचतः सुषे । ८। वध्वाः स्निह्य त्यृषिः ।९। पाठस्याभ्या- साय शिष्यावागच्छतामिति गुरोराज्ञा । १० । जुहामी घृतं प्रास्या- नि । ११ । हे वधु वाण्या जलमानय । १२ । जुहां घृतं तिष्ठति । १३ । भुवोरधस्तावेचे वर्तते ॥ १४ ॥ 15. The women sing the praises (singular) of Indrāņi (pass. constr.). 16. “Study ye holy writ and the sciences, speak the D Univ Calif - Digitized by Microsoft ®