पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
140
अलंकारमणिहारे

 यथावा--

 त्वत्पदनतेषु येषां गौरवमाभाति गरतयैव सदा । विन्दन्ते ते मन्दा मुकुन्द तद्गौरवं पदं नियतम् ॥ २१९७ ॥

 हे मुकुन्द! त्वत्पदनतेषु त्वच्चरणशरणकृत्सु विषये गौरवं बहुमतिः येषां जनानां गरतयैव विषत्वेनैव आभाति द्वेष्यं भवतीति यावत् । मन्दाः अभाग्याः ते जनाः रौरवं नरकविशेषरूपं तत् दुरन्तदुरितसन्ततिफलभूतदुःखसहस्रानुभावकं पदं स्थानं विन्दन्ते । भगवत्पदन्यस्तभरमहाभागवतावमन्तारो महान्तमेव निरयं प्रपद्यन्त इति निर्गळितोऽर्थः । अन्यत्र येषां जनानां गौरवमिति पदं गरतया गस्य गकारस्य रतया रेफवर्णत्वेन आभाति ते अमन्दा इति छेदः कुशला इत्यर्थः । ते जनाः तत्पदं गौरवपदं रौरवमिति जानन्तीति यावत् । उक्तरीत्या गौरवशब्दस्य रौरवत्वावाप्तेरिति भावः । अत्र वाक्यार्थहेतुकं काव्यलिङ्गं प्रकृताप्रकृतश्लेषः भागवतमहिमगुणेन तदनादरजन्यदोषोदयलक्षण उल्लासालंकारश्चैकवाचकानुप्रविष्टानि ॥

 यथावा--

 भगवन् सदातन त्वां न तदासेति प्रतीपदृग्ब्रूताम् । संबोधयामहे तं पुरुषं त्वादृत्य तेन का हानिः ॥ २१९८ ॥

 हे भगवन् हे सदातन! पुराणपुरुषेत्यर्थः । प्रतीपदृक् शास्त्रसिद्धार्थप्रत्यनीकदर्शी जनः त्वां सदातनमिति भावः । न तदासेति तदा सृष्टेः प्राक्काले नास नासीत् इति ब्रूतां 'नासदा