पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
127
संकरसरः (१२१)

 हे श्रियःकान्त! नीलमणीमौळिः इन्द्रनीलकिरीटः अवरवर्णोऽपि त्वत्तो न्यूनश्यामलिमाऽपि । पक्षे शूद्रोऽपि ‘शूद्राश्चावरवर्णाश्च' इत्यमरः । त्वयि विन्यस्तः आत्मनः स्वस्य भरः भारो येन स तथोक्तः त्वया मूर्ध्ना धृतत्वादिति भावः । पक्षे त्वय्यर्पितात्मरक्षाभर इत्यर्थः ॥

अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता ।
प्रपत्तौ सर्ववर्णस्य सात्विकत्वादियोगिनः ।
सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥

 इत्यादिभिः प्रपत्तेस्सर्वाधिकारिकत्वोक्तेः । त्वत्तः उच्चैः पूर्वापेक्षयाऽभ्यर्हितां । पक्षे ब्रह्मादिलोकापेक्षयाऽप्युत्कर्षशालिनीं इतरैः त्वदविधृताभरणान्तरैः दुर्लभां भगवद्दिव्यविग्रहसुषमानवलम्बितया लब्धुमशक्यां, अन्यत्र प्रपन्नेतरैर्दुरापां ‘प्रपन्नादन्येषां न दिशति मुकुन्दो निजपदम्’ इत्याद्युक्तेरिति भावः । श्रियं श्यामलिमरूपां अन्यत्र निश्श्रेयससंपदं विन्दति ॥

 अत्र प्रस्तुते भगवद्धृतेन्द्रनीलमकुटे वर्णनीये विशेषणसाम्यबलादप्रसुतावरवर्णप्रपन्नवृत्तान्तः प्रतीयत इति समासोक्तिः । अवरवर्णस्याप्युच्चैश्रियः प्राप्तेः त्वयि विन्यस्तात्मभर इति पदार्थहेतुकत्वात्काव्यलिङ्गम् । प्राक्सिद्धस्य स्वनीलिम्नो भगवद्दिव्यविग्रहसंनिधिवशेनोत्कर्षवर्णनादनुगुणालङ्कारश्चेत्येतान्येकवाचकानुप्रवेशेन संकीर्यन्ते ॥

 यथावा--

 न त्यक्ष्याम्यच्युतमिति शपथस्सततं विशस्सुघटितश्चेत् । अयमेव भवति सुपथो विपथोऽन्यो योहि विघटिता भविता ॥ २१८६ ॥