पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
309
लक्षणश्लोकाः

(९५) छेकोक्तिः

स्याच्चेल्लोकोक्तिरन्यार्थगर्भा छेकोक्तिरिष्यते ॥

(९६) वक्रेक्तिः

अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते ।
श्लेषेण यदि काक्वा वा सा वक्रोक्तिरितीर्यते ॥

(९७) स्वभावोक्तिः

जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते ।

(९८) भाविकम्

वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी ॥
प्रत्यक्षे इव दृश्येते यत्र तद्भाविकं मतम् ।

(९९) उदात्तम्

तदुदात्तं वस्तु यत्र वर्ण्यते सुसमृद्धिमत् ।
अन्योपलक्षकं श्लाघ्यचरित्रं वा निबध्यते ॥

(१००) अत्युक्तिः

अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते ।

(१०१) निरुक्तिः

सा निरुक्तिर्योगतो यन्नाम्नोऽर्थान्तरकल्पनम् ॥

(१०२) प्रतिषेधः

प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम् ॥

(१०३) विधिः

सा विध्यलकृतयत्र सिद्धमेव विधीयते ॥