पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः

अलङ्कारमणिहार लक्षणश्लोकाः.


जयतु श्रीवृषाद्रिस्थं जगत्त्रितयरक्षणम् ।
वदान्यं परमं ब्रह्म वक्षोलऽङ्कारलक्षणम् ॥

(१) उपमा.

उद्भूता भाति साम्यश्रीरुभयोर्यत्र सोपमा ।
वाक्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा ॥
पूर्णा लुप्तेत्यलङ्कारतत्त्वज्ञैस्सा द्विधोदिता ।
उपमानं चोपमेयं धर्मो वाचकमित्यदः ॥
चतुष्टयमुपात्तं चेत्सा हि पूर्णोपमा मता ।
वर्ण्योपमानयोर्द्धर्मोपमावाचकयोरपि ॥
एकद्वित्र्यनुपादाने भवेल्लुप्तोपमाऽष्टधा ।
वाचकस्यात्र धर्मस्य धर्मवाचकयोस्तथा ॥
वर्ण्यवाचकयोर्लोपे तत्तल्लुप्ताः खलूपमाः ।
उपमानस्य लोपे तु तल्लुप्ता पञ्चमी स्मृता ॥
प्रोक्ता षष्ठी वाचकोपमानलुप्तेति कोविदैः ।
धर्मोपमानलुप्ताऽन्या लोपे धर्मोपमानयोः ॥
अष्टमी धर्मोपमानवाचकानां विलोपने ।
एवं कुवलयानन्दप्रकारेणोपमोदिता ॥