पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
269
शब्दालङ्कारसरः (१२२)

युग्माक्षरश्लिष्टानुलोमगोमूत्रिका । अत्र कोणस्पर्शपूर्वको मण्डलस्पर्शः । एवमयुग्माक्षरश्लिष्टत्वेऽपि गोमूत्रिका भविष्यति । तत्र कोणस्पर्शो मण्डलस्पर्शपूर्वक इति विशेषो बोध्यः ॥

गोमूत्रिकाबन्धः.

ता रा गौ रा का रा श्री रा यो रा ति रा द्ध रा स्स्मे रा
सा रा जा रा ध्या रा त्स्फा राऽ ही रा रा रा धा रा

षोडशदलपद्मबन्धः.