पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
221
शब्दालङ्कारसरः (१२२)

पतयालुतया पतनेन लुठन् उपावर्तमानः अयं जनः जगति समुत् मुदा सहितः न भवेत् अस्मिन् भुवने न कमप्यानन्दं विन्देदिति भावः । ‘को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्' इति श्रुत्यर्थच्छायाऽत्रानुसृता । अत्राद्यपादमध्यस्थानां नसमुद्भवे इति सस्वरव्यञ्जनानां तृतीयपादमध्यभागे आवृत्तिः । द्वितीयतुरीयपादयोर्मध्ये दयालु दयालु तयालु तयालु इति यमकविशेषश्च ॥

 परिभवहरणं श्रयतोपरिभवहरणं च भगवतश्चरणम् । निलयं तु कदर्याणां निरयं न भजत जनाः कदर्याणाम् ॥ २३०१ ॥

 हे जनाः ! परिभवहरणं ‘ध्येयं सदा परिभवघ्नमभीष्टदोऽहम्’ इति श्रीभागवतोक्तरीत्या सर्वपरिभवनिवारणं उपरि इतःपरं भवस्संसारस्तस्य हरणं च भगवतश्चरणं श्रयत । कदर्याणां--

आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् ।
लोभाद्यः पितरौ भ्रातॄन् स कदर्य इति स्मृतः ॥

 इत्युक्तलक्षणानां कृपणानां कुत्सिताश्च ते अर्याश्च कदर्याः । तेषां अर्याः स्वामिनो वैश्या वा । ‘अर्यस्स्वामिवैश्योः' इति निपातनात्साधुः । ‘स्यादर्यस्स्वामिवैश्ययोः' इत्यमरः ‘कोः कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेशः । निलयमेव निरयं नरकं व्यस्तरूपकं न भजत । धनलिप्सया कुत्सितानां राज्ञां विशां धनिनां वा नरकप्रायान् गृहान्मा सेविढ्वमिति भावः ॥

 कलयामि तां सकलयाऽमितां स कलया