पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
217
शब्दालङ्कारसरः (१२२)

 एवमेकपादगतभागानां पादान्तरभागापेक्षा यमकभेदा दिङ्मात्रेणोदाहृताः । अथ एकपादगतभागानामन्योन्यापेक्षा भेदा दिङ्मात्रमुदाह्रियन्ते । यथा--

 पायादेषाऽपायाज्जाया शौरेस्सुधाजलधिजाया । छायाया अच्छाया गेयाऽऽस्थानी सुधीभिरविगेया ॥ २२९२ ॥

 या अच्छायाः छायायाः कान्तेः आस्थानी सुधीभिः गेया अविगेया केनाप्यनिन्द्या एषा सुधाजलधिजा शौरेः जाया अपायात् पायादिति योजना ॥

 यथावा--

 कल्याणाम्बुजकल्यायिता मृगाधिपनगाधिपतिदयिता । भाव्याऽमरैश्शुभाऽव्यान्मा तादृशवैभवा जगन्माता ॥ २२९३ ॥

 कल्याणमेवाम्बुजं तस्य कल्यायिता प्रभातायमाना ‘प्रत्यूषोऽहर्मुखं कल्यम्' इत्यमरः । अमरैः भाव्या ध्येया शुभा कल्याणी तादृशवैभवा अवाङ्मनसगोचरैश्वर्या जगन्माता मृगाधिपनगाधिपतेः शेषाद्रीशस्य दयिता मा श्रीः । अव्यात् इति योजना ॥

 यथावा--

 बृन्दारकारिबृन्दास्कन्देशानस्य नतशिवस्कन्दे । विन्दे पदारविन्दे नन्देष्टसुतस्य संभृतानन्दे ॥

 बृन्दारकारीणां दैत्यानां बृन्दस्य आस्कन्दे पराभवे ईशानस्य पटीयसः । अन्यत्सुगमम् ॥

 ALANKARA IV.
17