पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
223
शब्दालङ्कारसरः (१२२)

र्यावृत्तविशेषैरेव उदाहरणप्रदर्शनस्य प्रतिश्रुततया तेषामसमगणपादतया पादप्रातिलोम्यस्य दुर्घटत्वेन पादभागार्धश्लोकप्रातिलोम्यावृत्तिः प्रदर्श्यते ॥

 तत्र पादभागप्रातिलोम्यावृत्तिर्यथा--

 सरसाशय यशसा रस इति विदितो वितमसि स्थितो यस्स्थाने । वनमालाली लीलामानव राम त्वयाऽमुनाऽवाप्ताऽहो ॥ २३०३ ॥

 सरसः आशयः अभिप्रायो यस्य तस्य संबुद्धिः । हे लीलामानव स्वेच्छागृहीतमानुषविग्रह हे राम! यः त्वं रस इति ‘रसो वै सः’ इति श्रुतानन्दमयरूप इति यशसा विदितस्सन् वितमसि स्थाने परमे व्योम्नि स्थितोऽसि । अमुना ईदृशेन त्वया वनमालानां काननच्छटानां आली श्रेणी प्राप्ता अहो अप्राकृतदिव्यधामावस्थितस्य प्राकृतदण्डकारण्यावाप्तिराश्चर्यावहेति भावः । अत्र प्रथमतृतीयपादभागयोस्सस्वरव्यञ्जनपञ्चकयोः प्रातिलोम्येन यमकविशेषः ॥

 गर्ह्यं जनयन्नयनं प्रभविष्यति तिष्यविभव एव हरे । तव नाम्नामाम्नानादपरा न नरापदपनयेऽस्ति गतिः ॥ २३०४ ॥

 हे हरे ! गर्ह्यं निन्द्यं अयनं मार्गं जनयन् जनानमार्गे प्रवर्तयन्नित्यर्थः । तिष्यस्य कलेः ‘तिष्यः पुष्ये कलियुगे' इत्यमरः । विभव एव प्रभविष्यति प्रभुतां प्रपत्स्यत इत्यर्थः । नात्र युगे यागदानतपःप्रभृत्युपायानुष्ठानावकाश इति भावः । तर्हि कथं दोषनिस्तार इत्यत अह-- तव ‘हरिर्हरति पापानि’ इति प्राख्यातदि