पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
248
अलङ्कारमणिहारे

 हे मुनिभिर्ध्याते हे श्रीसिन्धुसुते हे शेषिणि स्फीते अभिवृद्धे अद्भुते विचित्रे द्युसिन्धुयुते आकाशगङ्गान्विते शेषे शैले शेषाद्रौ प्रियेण श्रीनिवासेन सह उच्चैः निरतिशयां प्रीतिं मुदं अभ्येषीति योजना । अयं श्लोकः निष्कण्ठ्यवर्णग्रथितः । निषेध्यः कण्ठ्यश्चात्र केवलकण्ठ्यः, तेन कण्ठतालुस्थानकयोः एकारैकारयोः कण्ठोष्ठस्थानकस्य ओकारस्य सत्त्वेऽपि न दोषः ॥

 रक्षोगणसुक्षोभणदक्षोल्बणबाणतूणबाणासः । स्वक्षो नतपक्षोन्नतिरक्षोऽवतु मां रमानाथः ॥

 शोभने अक्षिणी यस्य सः स्वक्षः ‘बहुव्रीहौ सक्थ्यक्ष्णोः’ इति समासान्तष्टच् । ‘न पूजनात्’ इति निषेधस्तु, बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतः प्रागेव इति नियमितमाकरे । अत्र निस्तालव्यैरेव वर्णैर्न्निबन्धः, स्वरपञ्चकनियमोप्यानुषङ्गिकः ॥

 किञ्चिदचञ्चलविभवं कञ्चुकिनाथाचलाञ्चलोदञ्चि । त्वञ्चापलं विमुञ्चत्पञ्चायुधमञ्च दैवतं चेतः ॥ २३३७

 अत्र कण्ठ्यतालव्यदन्त्यौष्ठ्यवर्णान्येव निबद्धानि । इदमेव निर्मूर्धन्यमिति व्यवह्रियते ॥

 शिखरविशङ्कटवेङ्कटगिरिकटकविहारि हारिहाररुचि । अयि किमपि वैभवं भवभवभयभरहरणमेव परिचर गीः ॥ २३३८ ॥

 शिखरैः विशंकटः विशालः यो वेंकटगिरिः तस्य कटके विहरतीति तथोक्तं हारिणी मनोहरा हाररुचिः यस्य तत् । भवभव