पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
220
अलङ्कारमणिहारे

 अहं भवाब्धिं तरितास्मि तरिष्यामि 'तॄ प्लवनतरणयोः' अस्माद्धातोर्लुट् । कथं तरितासीत्यत्राह-- हे मातः ! तव ‘संसारार्णवतारिणीम्’ इति प्रसिद्धाया इति भावः । अपाङ्गकेन कटाक्षेण तरिता नौत्वं ‘स्नियां नौस्तरणिस्तरिः' इत्यमरः । इता प्रप्ता । त्वत्कटाक्षे नौत्वमवलम्बमाने कथमहं भवाब्धिं न तरेयमिति भावः । इतः परं मम भविता संसारिता कथमिव भविता भविष्यति । भवतेर्लुट् । कुतो न भवेदित्यत्र उपन्यस्तेऽपि पूर्वं हेतौ दार्ढ्याय हेत्वन्तरं चोपन्यस्यति--हि यतः निश्श्रेयसं मुक्तिः संभविता संभविष्यतीति । अत्र युग्मयोः पादयोराद्यभागस्यान्त्यभागे अवृत्तिरितीदं एकपादगतभागान्योन्यापेक्षं यमकम् । प्रथमतृतीयपादादिभागयोर्द्वितीयतुरीयपादादिभागे आवृत्तिरिति पादान्तरभागापेक्षयमकं चात्र संकीर्णम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥

 यथावा--

 मधुनाशन शुचमधुना मधुना त्वद्दिव्यतरचरितमधुना । भवता शुभलाभवता भवतापो मे निरासि हृदि भवता ॥ २२९९ ॥

 शुचं अधुना इति छेदः । हृदिभवता हृदयस्थितेन भवतेति योजना ॥

 यदि तु न समुद्भवेद्भुवि हृदयालु दयालु तत्परं ब्रह्म । जगति न समुद्भवेद्भवपतयालुतया लुठन् जनो जातु ॥ २३०० ॥

 तत् हृदयालु परं ब्रह्म दयालु सत् भुवि अस्यां भूमौ यदि तु न समुद्भवेत् अर्चात्मना वेंकटाचलादौ नावतरेच्चेत् भवे संसारे