पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
119
संकरसरः (१२१)

वालवायो विदूरं च प्रकृत्यन्तरमेव वा ।
न वै तत्रेति चेद्ब्रूयाज्जित्वरीवदुपाचरेत् ॥

 इति । वक्तव्यान्तरं तु लक्ष्मीसहस्रसौन्दर्यस्तबकव्याख्यायां 'वैदूर्यवीक्षाभयोद्गच्छत्' इत्यत्र प्रपञ्चितमस्माभिः । निर्जितः पराकृतः स्वनयनरुचिपराभूत्या स्वयमपि पराभूत इति भावः ॥ शब्दपक्षे निर्जितः अत्र नि इत्युपसर्ग इदन्तः न तु रेफान्तः । निगतः र्जा इत्याकारको वर्णो यस्य सः निर्जाः । निर्जाशब्दात्तत्करोतीति णिजन्तात्कर्मणि क्तः । शब्दार्थयोस्तादात्म्यसाम्राज्यान्मार्जारशब्दस्य वैदूर्यनिर्जितत्वमिति ध्येयम् । अथ यदि जातु मारस्स्यात् विद्वेषिमारकोऽपि स्यात् विक्रान्तशिरोमणिर्वैरनिर्यातनपटुरपि स्यादिति भावः । कामोऽपि यदि स्यादित्यप्यर्थः । मार्जारशब्दे र्जावर्णोत्सारणे मार इति स निष्पद्येतेति शब्दपक्षेऽर्थः । ‘जातुयदोर्लिङ्, यदायद्योरुपसंख्यानम्' इति जातु यदिशब्दयोगे अनवक्लृप्तौ द्योत्यायां लिङ् । अनवक्लृप्तिरसंभावना । असंभावनीयमेवैतदिति भावः । तदाऽपि हरिनीलैः भगवद्धृतेन्द्रनीलैः विग्रहे युद्धे जितस्स्यात् । पूर्वं वैदूर्त्यैर्विजितस्य रूपान्तरपरिग्रहेऽपीन्द्रनीलैर्जितत्वं स्यादित्युभयधाऽपि हरिधृतरत्नपराभूततैव संभवेदिति भावः । मारस्य श्यामलत्वेन हरिनीलविग्रहजितत्वमिति बोध्यम् । भगवद्दिव्यमूर्तिजित इति तदर्थः । अत्र संभावनविषमयोरेकवाचकानुप्रवेशः । श्लेषोत्तम्भितत्वं च पूर्ववदेव ॥

 यथावा--

 चिदचिद्वरावुभावपि भवतो जगतीश्वरौ न संदेहः । स्त्रीपुंसरूपमात्रे भिन्नौ ननु दिव्यदंपती किंतु ॥ २१७९ ॥