पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
109
संकरसरः (१२१)

 तत्रोपमायास्साधको रूपकंप्रति तटस्थो न्यायो यथा--

 श्रियमस्माकं तनु तामित्याश्रयतां य अदधीत नु ताम् । गमयन्विपदं तनुतां पदकमलममुष्य संपदं तनुताम् ॥ २१६३ ॥

 अस्माकं तां श्रियं मुक्तिसंपदं तनु कुरु इति आश्रयतां जनानां यः श्रीनिवासः विपदं भवमयीं आपदं तनुतां कृशतां गमयन् सन् तां तत्प्रार्थितां श्रियं आदधीत नु कुर्वीत च । नु इत्येतदव्ययं पूर्वोक्तविपत्तनूकरणसमुच्चये । ‘प्रत्युक्तावुपमाने च विषादोत्प्रेक्षयोरपि । नु पादपूरणे ज्ञेयो जिज्ञासायां समुच्चये’ इति शेषः । अमुष्य भगवतः पदकमलं संपदं सर्वप्रकारां श्रियं तनुतां कुरुताम् । अत्र संपदं तनुतामिति मुख्यतया प्रतिपाद्यमानसर्वप्रकारश्रीप्रदानरूपार्थः भगवत्पद एवानुकूल्यमश्नुत इति पदं कमलमिवेत्युपमायास्साधकः । पदमेव कमलमिति रूपकस्य तु नाञ्जस्येन,कमले विवक्षितसंपत्प्रदानस्य मुख्यतयाऽसवगतेः । ननु तर्हि रूपकबाधिकैव किं न स्यादुपमेति शङ्क्यं, कमलेऽपि सौरभादिरूपमुख्यसंपत्प्रदानसंभवात् । अतो न रूपकबाधकत्वं, किंतु तटस्थतैव ॥

 रूपकसाधक उपमांप्रति तटस्थो यथा--

 साधुगतिप्रतिरोधकमाधुन्वानाऽखिलं तमःप्रसरम् । माधवमुखामृतांशोराधत्तां नयनसंमदं ज्योत्स्ना ॥ २१६४ ॥

 साधु यथास्यात्तथा गतेः संचरणस्य अन्यत्र सन्मार्गगमनस्य अर्चिरादिगतेर्वा प्रतिरोधकम् । अन्यत्सुगमम् । अत्र मुख