पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
91
संकरसरः (१२१)

कारे । विषमश्नन्मग्नोऽब्धावौर्वोऽच्युत बाडबस्य गतिरियती ॥ २१४२ ॥

 हे अच्युत! और्वः बडबामुखाग्निः विषमश्नन् क्ष्वेळं जलं च पिबन् । बाडबस्य ब्राह्मणस्य और्वाग्नेश्च गतिः स्थितिः इयती एतावती यत्स्वावधीरयितुर्वैरनिर्यातनाक्षमतया विषाशनेनाब्धौ पतनमिति । पक्षे यज्जलशोषणेन जलधौ निवास इति । शिष्टं स्पष्टम् । अत्र श्लेषावलीढयोर्विषमार्थान्तरन्यासयोरङ्गाङ्गिभावः ॥

 यथावा--

 अधिगतकृशानुभावो महानुभावं महस्तुलयितुं ते । नूनमपर्याप्तोऽग्निर्भगवन्ननलं ततो वदन्त्येनम् ॥ २१४३ ॥

 अधिगतः प्राप्तः कृशः अनुभावः प्रभावः येन कृशानुभावः कृशानुत्वं च येन स तथोक्तः अग्निः महानुभावं महाप्रभावं ‘अनुभावः प्रभावे च' इत्यमरः । प्रभावः प्रतापः ते धाम तेजः प्रतापमित्यर्थः । तुलयितुं अपर्याप्तः नूनं । ततः एनं अग्निं अनलं अपर्याप्तं असमर्थमिति यावत् । अनलशब्दाभिलषनीयमिति तत्त्वम् । वदन्ति । अत्र कृशानुभावशब्दप्रतिपाद्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसानाङ्गकं तुलनाऽपर्याप्तत्वसमर्थनरूपकाव्यलिङ्गमनलमिति निरुक्तेरङ्गमिति विशेषः ॥

 केचत्तु—- एवंरूपस्संकरो न केवलमर्थालंकारयोः किंतु शब्दालंकारयोरप्यस्तीत्युक्त्वा यमकानुलोमप्रतिलोमयोश्शब्दालंकार

 ALANKARA VI.
9*