पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
88
अलंकारमणिहारे

 यथावा ममैव प्रपन्नानन्दस्तुतौ--

 वदनरुचिह्रदविहरन्नयनमहामीनराजनिष्ठ्यूतम् । नासाविवरविलग्नं नूनं ध्यायामि मौक्तिकं देव्याः ॥ २१३७ ॥

 अत्रोदाहरणद्वयेऽपि वदनसुषमासुधाम्बुधीत्यादिवदनरुचिह्रदेत्यादि च परंपरितरूपकमुत्प्रेक्षयोरङ्गं, तदुज्जीवकत्वात् रूपकाभावे चेदृशोत्प्रेक्षानुन्मेषात् । अतोऽनयोरङ्गाङ्गिभावलक्षणस्संकरः ॥

 यथावा--

 अविवेकपटलमलिनं सुविवेकाञ्जनशलाकया नयनम् । नोन्मीलयति जनो यो जन्मान्धो भवति कोनु तत्तोऽन्यः ॥ २१३८ ॥

 अविवेकानां अज्ञानानां पटलमेव पटलं नयनेन्द्रियाच्छादकरोगविशेषः तेन मलिनम् नयनम् । सुविवेकः तत्त्वत्रययाथात्म्यविवेचनम् । स्पष्टमन्यत् । अत्राविवेकपटलेत्यादिरूपकेण जन्मान्धतानिर्धारणस्य समर्थितत्वात्काव्यलिङ्गमित्यनयोरङ्गाङ्गिभावसंकरः ॥

 यथावा--

 बर्हमयो यदुनन्दन शिरसि वतंसस्त्वया नवो विहितः । व्रजतरुणीहरिणीनां प्रसभं ग्रहणे वितंसतामैषीत् ॥ २१३९ ॥

 नवः नव्यः रम्यो वा वतंसः उत्तंसः विहितः न्यस्तः । वितंसतां मृगबन्धनोपकरणताम् । पक्षे वतंस इति शब्दः नवः