पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
83
ऐतिह्यसरः (११९)

सकृत् स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्चितम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव ॥
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
यदृच्छयाऽपि संस्पृष्टो दहत्येव हुताशनः ॥

 इत्याद्युक्तप्रक्रियया श्रीहरिं हठात् स्मरतामपि संसारसागरपरतीराप्तौ संभवन्त्यां तवाप्येषा भवितेति संभवप्रमाणप्रदर्शनम् । परतारेत्यत्र ‘दिक्छब्देभ्यस्तीरस्य तारभावो वा वाच्यः' इति तीरशब्दस्य तारादेशः ॥

इत्यलंकारमणिहारे संभवसरोऽष्टादशोत्तरशततमः.


अथैतिह्यसरः (११९)


 यत्रेतिहोचुरित्याद्यमनिर्दिष्टप्रवक्तृकम् । पारंपर्यं प्रवादस्य तत्रैतिह्यमलंकृतिः ॥

 अनिर्दिष्टप्रवक्तृकं इतिहोचुरित्यादिप्रवादपारंपर्यमैतिह्यम् ॥

 यथा--

 सस्यदशायामनमञ् शाखी भूत्वा नमेत्तरुः किमिति । लौकिकगाधां स्मरता बुद्धिमताऽऽबाल्यतो हरिस्सेव्यः ॥ २१३० ॥

 अत्र सस्यदशायामित्यादिलौकिकगाधां स्मरता बुद्धिमता ‘कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह' इत्युक्तरीत्या आ बाल्यादेव हरिस्सेवनीय इत्यर्थः । अत्र लौकिकगाधामित्यनेनानिर्दिष्टप्रवक्तृकप्रवादपारंपर्यरूपता दर्शिता ॥