पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
203
शब्दालङ्कारसरः (१२२)

विष्णोर्गानं च गेयं च नटनं च विशेषतः ।
ब्रह्मन्ब्राह्मणजातीनां कर्तव्यं नित्यकर्मवत् ॥

 इति शौनकोक्तेरिति भावः । हे लक्ष्मीसुभगाङ्गा श्रीशोभनमूर्ते श्रीनिवासेत्यर्थः । इयं गौः वाक् पूता अस्तु त्वत्संकीर्तनादिति भावः । यथाह्युच्यते शौनकेनैव--

नृत्यतां श्रीपतेरग्रे करसंस्फोटनादिभिः ।
उडुयिन्ते शरीरस्था महापातकपक्षिणः ॥

 इति । अत्र संस्फोटनादिभिरित्यादिशब्देन गानस्यपि ग्रहणं, पूर्वश्लोके तस्यैव प्रस्तुतत्वात् । वृथा गेयं त्वत्कीर्तनविधुरं गानं मा स्म गां न प्राप्नुयामेव ।

हरिगीतं विना नान्यद्ब्राह्मणेन नरोत्तम !
भाषागानं न कर्तव्यं तस्मात्पापं त्वया कृतम् ॥

 इति भवगद्गीतातिरिक्तगानप्रतिषेधादिति भावः । अत्राद्यपादान्त्यभागस्याक्षरत्रयात्मकस्य पादान्तरेष्वावृत्तिरिति विशेषः ॥

 यथावा--

 महिमानं वेदान्ते वचसां तव विश्रुतस्य वेदान्ते । स्वमहं विभवेऽदान्ते करुणय मयि दुरभिभवभवेऽदान्ते ॥ २२७० ॥

 वेदान्ते विश्रुतस्य तव महिमानं वचसां अन्ते वेद जानामि 'यतो वाचो निवर्तन्ते’ इति श्रुतेः । विभवे जगत्प्रभवे सर्वव्यापिने ते तुभ्यं अहं स्वं आत्मानं त्वदीयं स्वमेवेति वा अदां अददां त्यय्यात्मसमर्पणमकार्षमित्यर्थः । दुरभिभवो भवः संसारो यस्य तस्मिन् त्वच्चरणशरणवरणमन्तरेण उपायान्तरैर्दुरपनय

 ALANKARA IV.
16*