पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
199
शब्दालङ्कारसरः (१२२)

 इति श्रीभागवताद्युक्तेरिति भावः । अथापि तं शमनं यमं विन्दते प्राप्नोतीति विरोधः । परिहारस्तु शं अनन्तमिति छेदेन अनन्तं अपरिच्छिन्नं शं सुखं परब्रह्मानुभूतिसुखमिति भावः तस्यैवानन्तत्वात् । विन्दते प्रप्नोतीति । अत्रापि प्रथमपादान्त्यभागस्य पादान्तरेष्वावृत्तिः ॥

 यथावा--

 याऽघं तपसाऽधयति त्वत्कीर्तिसुधां नृणां ततिस्सा धयति । अथ भक्तिं साधयति त्वय्यच्युत तां भवांश्च साधयति ॥ २२६४ ॥

 हे अच्युत ! या नृणां ततिः तपसा कृछ्रचान्द्रायणादिना अघं पापं अधयति अधःकरोति तिरस्करोतीत्यर्थः । अधस् इति सान्ताव्ययात् णाविष्ठवद्भावे टिलोपः । स नृणां ततिः त्वत्तीर्तिसुधां धयति पिबति । धेट् पाने' कर्तरि लट् । तत्फलमाह-- अथेति । अथ त्वयि भक्तिं साधयति निष्पादयति । भवांश्च एवमुपासितस्त्वमपि तां नृणां ततिं साधयति बाढंकरोति साधुं करोतीत्यर्थः । बाढशब्दात् णाविष्ठवद्भावे 'अन्तिकबाढयोर्नेदसाधौ’ इति साधादेशः । द्वितीये साधुशब्दात् णाविष्ठवद्भावे टिलोप इति भिदा ॥

 यथावा--

 करिणो वरद हरे ते चरणे मम दुरितमघनुद हरेते । तद्व्यर्थं दहरे ते न ध्याते श्रीपते यदहरेते ॥ २२६५ ॥