पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
204
अलङ्कारमणिहारे

संसारे इत्यर्थः । अदान्ते ‘शान्तो दान्तः’ इत्युक्तदमदवीयसीतिस्वकार्पण्याभिव्यञ्जनम् । मयि करुणय करुणां कुरु । करुणाशब्दात् "तत्करोति’ इति णिच् । अदान्ते इत्यत्र ‘वा पदान्तस्य’ इति परसवर्णः । पूर्ववदेव यमकम् ॥

 कमलासख तव दास्ये कृतरुचिरात्मानमेव ते दास्ये । अविदितविनतौदास्ये लगति मनस्त्वयि ममेन्दुलसदास्ये २२७१ ॥

 इदं भगवन्तं शरणं प्रपित्सोः कवेर्वचनम् । हे कमलासख ! अयं श्रीमच्छब्दार्थः । अनेन आत्मसमर्पणोद्देश्यत्वं श्रीविशिष्टस्यैवेति सूचितम् । तव दास्ये कैंकर्ये कृतरुचिः अनेन शरणागतिमन्त्रे उक्तरखण्डगतचतुर्थ्यन्तशब्दार्थस्सूचितः । आत्मानमेव ते तुभ्यं दास्ये आत्मरक्षाभरं त्वयि समर्पयिष्यामीति भावः । अनेन ‘शरणं प्रपद्ये’ इत्येतदर्थ उक्तः । अत्र हेतुमुपपादयति-- अविदितेति । अविदितं विनतेषु औदास्यं उदासीनता येन तस्मिन् अतएव त्वयि मम मनः लगति । इन्दुलसदास्ये इति भगवतो विशेषणमनुग्रहप्रसन्नताव्यञ्जनाय । अत्र प्रथमपादान्तिमभागस्य वर्णद्वयात्मकस्य चतुर्ष्वपि पादान्त्यभागेष्वावृत्तिरिति विशेषः ॥

 यथावा--

 निखिलमिहालं करणं नियम्य यः श्रुतिवधूमहालंकरणम् । नरसखमापच्छरणं न भजेत कदाऽपि स भवमापच्छरणम् ॥ २२७२ ॥

 यः पुमान् निखिलं करणं सर्वाणीन्द्रियाणीत्यर्थः । अल पंर्थाप्तं यथातथा नियम्य विषयेभ्यः प्रत्याहृत्य श्रुतिरेव वधूः