पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
196
अलङ्कारमणिहारे

 यैर्न कृता क्वचिदपि वा सत्कृत्त्यास्स्युः प्रसेविकाश्शौरे । श्वासान्वितास्त एतेऽसत्कृत्त्यास्स्युः प्रसेविका नूनम् ॥ २२६० ॥

 यैर्जनैः क्वचिदपि वा सत्कृतिः आदरः तया सत्कृत्या । ‘अनचि च' इति तकारस्य द्वित्वं यमकाविरोधायेति ध्येयम् । प्रसेविकाः प्रकृष्टास्सेवाः 'धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' इति सेवतेः ण्वुल् । धात्वर्थश्च सेवनम् । न कृता: त एते जना श्वासान्विताः श्वसन्त्यः असत्कृत्त्याः असती स्वर्शाद्यनर्हा या कृत्तिः श्वगर्दभादिचर्म तस्याः प्रसेविकाः भस्त्रिका एव नूनम् । ‘भस्त्रा चर्मप्रसेविका' इत्यमरः । भगवत्सेवनविधुराः श्वासमात्रवः च्चर्मभस्त्रिकाप्राया एव । अत्र 'तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्ति च’ इत्यादिभागवतश्लोकार्थोऽनुसंधेयः । अत्र द्वितीयतुरीययोराद्यभागावृत्तिः ॥

 यस्तव कथासुधायां यदुवंशमणे महादृतिर्न स्स्यात् । सम्यक्कृते विमर्शे स नरो नूनं महादृतिर्नस्स्यात् ॥ २२६१ ॥

 हे यदुवंशमणे ! यः नरः तव कथासुधायां महादृतिः महती आदृतिर्यस्य तथोक्तः । न स्यात् न भवेत् सः नरः सम्यक् विमर्शे कृते नस्स्यादित्यत्र नः स्यात् इति छेदः । नः अस्माकं स नरः महादृतिः महती भस्त्रिकैव स्यात् तत्तुल्यो भवेत् । अस्मद्दृष्ट्या स चर्मभस्त्रिकाप्राय एव स्यात् न तु चेतन इति भावः । अत्र द्वितीयतुरीयपादयोरन्त्यभागावृत्तिः ‘दृतिश्चर्मपुटे मत्स्ये' इति मेदिनी । ‘दृतेः पादादिवोदकम्’ इति प्रयोगश्च ॥