पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
186
अलङ्कारमणिहारे

 निजधाम्नि देवनेता पवियुकः श्रीः भवत्यनुग्रहतः । निजधाम्नि देवने तापवियुक्तश्रीः भवति अनुग्रहतः । इति छेदः । निजं नित्यं धाम तेजः प्रभावो वा यस्यास्सा निजधाम्नी । तस्यास्संबुद्धिः हे निजधाम्नि! ‘अन उपधालोपिनोऽन्यतरस्याम्' इति वैकल्पिको ङीप् । ‘स्वके नित्यं निजं त्रिषु' गृहगेहत्विट्प्रभावा धामानि’ इति चामरः । ‘निजं स्वीये च नित्ये च' इति मेदिनी च । हे श्रीः भवत्या अनुग्रहः भवत्यनुग्रहः तस्मात् सार्वविभक्तिकस्तसिः ‘सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’ इति भाष्यकारेष्टेः ‘ठक्छसोश्च' इति वार्तिकारम्भेणानित्यताज्ञापनाद्भवतीशब्दस्य न पुंवद्भावः । एतच्च हंससंदेशरसास्वादिन्यां ‘भवतीभागधेयेन जीवन्’ इत्यत्र निपुणतरं प्रपञ्चितमस्माभिः । देवनेता इन्द्रः पविमुक्तः वज्रसहितः ‘कुलिशं भिदुरं पविः' इत्यमरः । एतेन शौर्यस्थैर्यं व्यञ्जितम् । अतएव अनुग्रहतः उग्रैः दैत्यादिभिः क्रूरैः हतः हिंसितो न भवतीति तथा । अतएव निजधाम्नि स्वस्थाने त्रिदिवे देवने क्रीडने द्योतने मोदने वा । तापवियुक्तश्रीः तापैः आध्यात्मिकादिभिः वियुक्ता श्रीस्संपत् यस्य स तथोक्तः भवति । अत्र विष्णुपुराणकथाऽनुसंधेया । इमान्यर्धावृत्तिरूपयमकोदाहरणानि सर्वाण्यपि वक्ष्यमाणगोमूत्रिकाबन्धोदाहरणानि भविष्यन्ति ॥

अथ पादावृत्तियमकविभागः

आवृत्तावाद्यपादादेर्द्वितीयादौ भिदा नव ॥

 प्रथमपादस्य द्वितीयतृतीयचतुर्थपादेषु क्रमेणावृत्तौ त्रयो भेदाः । युगपदावृत्तौ त्वेक इति प्रथमपादावृत्तिनिबन्धनाश्चत्वारो भेदाः । तथा द्वितीयपादस्य तृतीयचतुर्थयोः क्रमेणावृत्तौ द्वौ