पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
167
संकरसरः (१२१)

वृद्धौ फाणितमिति रूपं फाण्यते द्रवीभावं प्राप्यते इत्यादिव्युत्पत्तिभिस्तु फाणितमिति नाभाणीत्यर्थः । अत्र फणिगिरिमणीति रूपकातिशयोक्तिः फाणितमित्यभाणीति निरुक्तिः न कारणान्तरत इत्यपह्नवश्चाप्रस्तुतप्रशंसया संकीर्णाः वृत्त्यनुप्रासेन सहैकवाचकानुप्रविष्टाः ॥

 उक्तानां पञ्चानामपि नरसिंहाकाराणामलंकाराणां क्वचिदेकपद्ये मेळने चारुतातिशयः । यथा--

 स्वाभा तरूपलाल्या सुरुचिरकुरुविन्दबृन्दपटुकटका । हरिमणिना फणिनायकगिरिधरणी लसति कलिततिलका नु ॥ २२२७ ॥

 तरूपलाल्या तरूणामुपलानां च आल्या पङ्क्त्या स्वाभा शोभनप्रकाशा । अन्यत्र स्वाभातरूपलाल्येति समस्तं प्रथमैकवचनान्तं पदम् । सुष्ठु आभातं प्रकाशमानं यद्रूपं--

आरोप्यावेध्यविक्षेप्यपारिहार्यैरभूषितमू ।
यद्भूषितमिवाभाति तद्रूपमिति कथ्यते ॥

इति लक्षितश्शोभाविशेषः । तेन लाल्या लालनीया । सुरुचिराणि कुरुविन्दानां मुस्तानां पद्मरागाणां च बृन्दानि यस्मिंस्तत्तथोक्त पटु अजर्झरं कटकं सानुभागो वलयश्च यस्यास्सा । 'कुरुविन्दाः पद्मरागहिंगुलादर्शमुस्तकाः’ इति रत्नमाला । 'कटकं वलये सानौ राजधानीनितम्बयोः' इति विश्वः । फणिनायकगिरिधरणी हरिरेव हरिमणिः इन्द्रनीलः हरिरेव मणिरिति वा । तेन कलिततिलका नु रचिततिलकेव विलसति--

प्रत्युक्तावुपमाने च विषादोत्प्रेक्षयोरपि ।
नु पादपूरणे ज्ञेयो जिज्ञासायां समुच्चये ॥