पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
164
अलङ्कारमणिहारे

नाम्नामकच् प्राक्टेः' इत्यकचि 'अदस औ सुलोपश्च' इत्यदस औकारोऽन्तादेशस्सौपरे सुलोपश्च । तदस्सस्सौ’ इति दस्य सः । भूत्या वस्त्राभरणान्नपानादिसंपदा उपचितः समृद्धः अतएव पीनः पुष्टाङ्गः स्यादित्येतदत्रापि संबध्यते । हरिदम्बरं हरितवर्णवसनं दिगम्बरं शिवमिति वास्तवार्थः । ‘हरित् क्लीबं तृणे नाश्वे वर्णे त्रिषु दिशि स्त्रियाम्' इति रत्नमाला । श्रितोऽपि जनः भूत्या उपचितः पीनस्स्यादित्याश्चर्यम् । वस्तुतस्तु भूत्या भस्मना उपचितः दिग्धः कौपीनेन सह वर्तत इति सकौपीनः स न भवती त्यसकौपीनः स्यात् । यथाक्रतुनयेन दिगम्बरमुपासीनो दिगम्बर एव स्यात् तत्सारूप्यं भजेदिति भावः । ‘भूतिर्मातङ्गशृङ्गारे जन्मसंपत्तिभस्मसु । दिग्धवृद्धावुपचितौ' इति च रत्नमाला । ‘भूतिर्भस्मनि संपत्तौ, भवेदुपचितं दिग्धे समृद्धे वाच्यलिङ्गकः' इति मेदिनी च । अत्र शब्दार्थालंकारयोर्यमकसमालंकारयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 प्राकृतदैवतभजनान्मन्ये प्राप्स्यस्यरे नरेश्वरताम् । मुग्ध तथैव यतेथा मन्ये प्राप्स्यस्यरेनरेश्वरताम् ॥ २२२३ ॥

 इदं सकलफलप्रदं भगवन्तं श्रीनिवासमुपेक्ष्य प्राकृतदैवतोपासनेनाधिराज्यं प्रेप्सुं कंचिन्मुग्धं प्रति कस्यचित्प्रौढमते: परिहासवचनम् । अरे मुग्ध! त्वं प्राकृतदैवतानां भगवदतिरिक्तदैवतानां भजनात् उपासनात् नरेश्वरतां सार्वभौमतां प्राप्स्यसि मन्ये प्राप्स्यामीति मन्यस इत्यर्थः । 'एहि मन्ये ओदनं भोक्ष्यसे' इत्यादाविव परिहासद्योतनायायं पुरुषव्यत्ययः । तथाच सूत्रम्-- 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च' इति । "मन्यधा