पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
50
अलंकारमणिहारे

क्रतुनयादिति भावः । ‘निरञ्जनः परमं साम्यमुपैति’ इति श्रुतिरत्रानुसंधेया । यत् यस्मात्कारणात् पदज्ञाः व्याकरणविदः अनुबन्धेन 'ऋहलोर्ण्यत्' इत्यादौ कृतेन इत्संज्ञार्थकणकाराद्यनुबन्धेन कृतं असारूप्यं ‘पोरदुपधात्' इत्यादिविहितस्य यतः असरूपत्वं न भवतीति वदन्ति ‘नानुबन्धकृतमसारूप्यम्’ इति परिभाषणादिति भावः । तथाच शप्यं लभ्यमित्यादौ शपिलभ्यादेः ‘पोरदुपधात्' इत्यनेन विहितो यत्प्रत्ययः ‘ऋहलोर्ण्यत्' इति विहितस्य ण्यतः बाधक एव भवति । न तु 'वा सरूपोऽस्त्रियाम्' इत्यनेन असारूप्यनिबन्धनवैकल्पिकबाधकत्वं प्राप्नोतीत्यवधेयम् । अत्र श्रुतिस्मृतिशतप्रमाणसद्भावेऽपि चमत्कारातिशयाय ‘नानुबन्धकृतमसारूप्यम्’ इति शाब्दिकपरिभाषायाः श्लेषेणार्थान्तरं परिकल्प्य प्रमाणीकरणम् ॥

 यथावा-

 त्वां परमवरं चान्यं समौ वदन्नापराध्यति मुरारे । पूर्वपरावरसूत्रे परावरौ पाणिनिर्यदाह समौ ॥ २०७८ ॥

 उत्कृष्टं त्वां त्वत्तोऽपकष्टेन देवतान्तरेण तुल्यं वदतो जनस्यापराधाभावरूपेऽर्थे ‘पूर्वापरावरदक्षिणोत्तर’ इत्यादिपाणिनीयस्मृतेः प्रमाणतयोपन्यासः । पूर्वोदाहरणेषु पाणिनिस्मृतिरभिमतार्थे प्रमाणीकृता । इह तु--

यस्तु नारायणं देवं सामान्येनाभिमन्यते ।
स याति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
समत्वेन विजानाति स पाषण्डीति कथ्यते ॥