पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
13
प्रत्यक्षसरः (११२)

भितुलसीम् । तव पदमतिमृदु चरितं चासेव्य कृतार्थ इन्द्रियगणो नः ॥ २०२० ॥

 अत्रासेवनकर्मभूतैः त्वत्तनुमित्यादिभिः चक्षूरसनघ्राणत्वक्श्रोत्ररूपेन्द्रियविषयाणां पञ्चानां रूपरसगन्धस्पर्शशब्दानां आसेव्येत्यनेन तदनुभवस्य च प्रतिपादनादयमपि पूर्ववत्प्रत्यक्षालङ्कारः ॥

 यथावा--

 इममधुनाऽऽलोकपथं समनैषं फणिधरेऽत्र मम नाथम् । गमितो यश्श्रुतिपदवीममितोज्ज्वलभाः पुरा श्रियः कमिता ॥ २०२१ ॥

 अत्र फणिधरे अधुना इमं मम नाथं आलोकपथं समनैषं अद्राक्षमित्यर्थः । पक्षे लोकपथं स्मृतिपदवीं समनैषमिति । लोकशब्दः स्मृतिवाची । ‘अतोऽस्मि लोके वेदे च' इत्यत्र अतोऽस्मि वेदे इत्यत्र लोके स्मृतावित्यर्थस्य भाषितत्वात् । अमितोज्ज्वलभाः यः श्रियः कमिता पुरा श्रुतिपदवीं श्रवणसरणिं वेदवर्तनीं गमितः यश्श्रावणप्रत्यक्षविषयतां पूर्वं प्रापितस्सोऽधुना चाक्षुषप्रत्यक्षगोचरीकृतोऽस्माभिरिति भावः । पक्षे श्रुतिषु यः श्रियःपतित्वेनामिततेजस्त्वेन प्रथितस्स एव मन्वादिस्मृतिष्वपि तथात्वेनोच्यत इत्यविदमिति भावः । अत्र भगवतश्श्रावणचाक्षुषप्रत्यक्षविषयतया वर्णनम् ॥

 यथावा--

 चिन्तामणिगिरिशिखरे किं तावदियं तटिल्लताऽम्बुधरे । संदिह्येत्थं स्थेम्ना मन्दं निरचैषमच्युते लक्ष्मीम् ॥ २०२२ ॥