पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
3
रसवदलङ्कारसरः (१०५)

श्लोकानुसंधानप्रतीतैः नाट्ये अभ्यासपाटवनिर्वर्तितवाचिकाङ्गिकाद्यभिनयैश्चाभिव्यञ्जितो रत्यादिस्सामाजिकनिष्ठः स्थायीभावो रसः । तदुक्तं मुनिना--‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । इति संक्षेपः ॥



अथ रसवदलंकारसरः (१०५)


रसे रसाङ्गे भावाङ्गेऽप्येष्वाहू रसवद्बुधाः ।

 रसो यत्र रसस्य भावस्य वा अङ्गं भवति तत्र रसवन्नामाऽलंकारः । रसस्य भावस्य वा प्राधान्ये तु ध्वनित्वमेव । अतएव ध्वनिकारः--

प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥

 इति । भावो नाम विभावानुभावाभिव्यञ्जितो निर्वेदादिस्त्रयस्त्रिंशद्भेदः देवतागुरुशिष्यद्विजपुत्रनृपादावभिव्यज्यमाना रतिश्च । तदुक्तं दर्पणे--

रतिर्देवादिविषया व्यञ्जिता भाव उच्यते ।
एवं भावतया वेद्या व्यञ्जिता व्यभिचारिणः ॥ इति ।

 यथा-

 सज्यधनुर्गुणनिर्गतशरधारापातधूतयातुदवम् । रघुतनयमुपजुगूहे पुलकिततनुरवनिजा जनस्थाने ॥ २००१ ॥