पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः

अलंकारमणिहारे चतुर्थभागः.


रसवदलङ्कारादिनिरूपणम्


इत्थं यथामति प्राचामर्वाचां च मतान्यलम् ।
प्रविचार्य शतं साग्रमलंकारा निरूपिताः ॥
रसभावतदाभासभावशान्तिनिबन्धनाः ।
रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः ॥
अपराङ्गव्यङ्ग्यभेदा ये प्रोक्ताः प्राक्तनैर्बुधैः ।
अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः ॥
भावस्य चोदयस्संधिश्शबलत्वमिति त्रयः ।
एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना ॥

 अत्रेयं रससिद्धान्तपद्धतिर्बालबोधकृते दिङ्मात्रं प्रदर्श्यते । रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयनिर्वेदाख्याः नव चेतोवृत्तिविशेषा वासनात्मतया सदाऽवस्थायिनः आनन्दाङ्कुरपूर्वावस्थारूपाः--

विरुद्धा अविरुद्धा वा यां तिरोधातुमक्षमाः ।
आनन्दाङ्कुरकन्दोऽसौ भावस्स्थायिपदास्पदम् ॥

 ALANKARA IV.