पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व. २. इ. (झ उवाच ।॥ श्रीकृष्णचनं श्रुत्वा प्रहागोपिका मुदा ॥ मंदिरं प्रययुः सर्वाः प्रणम्य राधिकां प्रभुम्॥१॥ राघा‘श्रृंगारभावं च कला | ३० ४ उ' ५२६६॥||पुनरेख चकार सः ॥३॥ आकृष्य राधिकां कृष्णः समानीय स्ववक्षसि॥ ओष्ठाधरं कपोलं च गंडयुग्मं कुटुंब च ॥ ४ ॥ राधा । | अ० १२७ षोडशपूर्वकम् ॥ चकार सस्मिता साध्वी वक्रचंचललोचना ॥२॥ दत्त्वा च चन्दनं माल्यं स्वामिने पुनरेव च । रंहंस्यं च परीहास्यं छु| ॐ कृष्णस्यं कुर्वचंद्रं मनोहरम्॥ चकार कृष्णं घ्राणेशं बाहुभ्यां च स्ववक्षसि ॥९॥ श्रृंगारं षोडशविधं कामशास्त्रोक्तमीसितम् ॥ स्त्रीपुंसो डू स्तोषजनकं चकार भगवान्प्रभुः ।। नख दशनेनाधरक्षता॥ पुलकांचितदेहा सा तंद्राि वामनस्तनी ॥७सृथ्छिता ॐ सुखसंभोगाद्विलग्ना हतचेतना ॥ श्वसमांत्रावशेषा च निद्रामुद्रितलोचना ॥ ८॥ रतिशूरा कोमलांगी कांतवक्षस्थलस्थिता ॥ शीते छै। |विदग्धारसिका मुखोष्णवांगी ग्रीष्मे श्रेष्ठा कसुकी सा सूखशीतळा च वरांगना ॥९॥ ॥ सहसा श्रृंगारकाले चेतनं सुखदा प्राप्य शुश्राव सांद्रश्रोणिपयोधरा कोकिलध्वनिम् । नितंबभारा । ११॥ श्रुत्वा नम्रा परमभीता च प्रसंगे सुखदायिका सा दीना दीनविशं ॥१२झ्। ॐ |कया।उवाच परमा सा च परमेशे परात्परम् ॥ बाहुश्रोणियुगाभ्यां च निबध्य च पुनःपुनः॥१२॥ ॥ राधिकोवाच ॥ ! रासं गच्छ|४ ॐ महाभाग पुण्यं वृन्दावनं वनम्। तत्रक्रीडां कारयामि जलेनं च स्थलेन च॥१३॥ पुनर्यास्यामि मल्यं सुन्दरं मणिमंदिरम् । अपरं छु। छ यद्वहस्यं वा जन्मना न श्रुतं मया ॥१३॥ तत्र यामि त्वया सार्दमिति मे लालसा परा ॥ परस्परैकालापेन प्रययौ रजनी शुभा॥१॥|४ अरुणोदयकालेपि न त्यजेन्माधवं सती । माधवः प्रीतिक्षसा बोधयामास साधनात् ॥१६ ॥ प्रातःकृत्यं ततः कृत्वा स्वरुरोह रथं |कुछ| हरिः ॥ गोपीभी राधया साधु शरत्कमललोचनः ॥ १७ ॥ योजनायतविस्तीर्ण अंत्रिशतकोटिभिः । मणींद्रसारनिर्माणेलद्भिरुङ पशोभितम्॥ १८॥ गोलोकादागतं तत्र मनोयायि मनोहरम् ॥ सहस्रचक्रसंयुक्तं सहस्रधेः प्रचालितम् ॥ १९ ॥ मणिस्तंभेत्रि|ऊ| कोटीभी रत्नराजिविराजितम् ॥ मुक्तामाणिक्यपरमैहूरझरेः सुशोभितम् ॥ २०॥ नानाचित्रैर्विचित्रैश्च श्वेतचामरदर्पणैः ॥ वह्नि |झ|२६६॥ |शुद्धांशुकेर्दीप्तिर्मालाजालैर्विभूषितम्॥ २१॥ रत्ननिर्माणतल्पैश्च पुष्पचंदनचर्चितम् । समानरूपवेषेश्च गोपीलशैः समावृतम् ॥२२॥ ङ्।