पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न वै. क. प्राणा विच्छेदात्परमात्मः । २०॥ इत्युक्त्यं राधिका देवी परमात्मानमीश्वरम् ॥खासने वासयामास कृत्वा पादावने मुदा । सन् ४८. ॥१६४॥ |शृ॥ २१॥ रन्नसिंहासने श्रीमानुषास राधेयासह ॥ गोपीभिः सहितः शश्वत्सेवितः श्वेतचामरैः॥ २२ ॥ चंदना सा ददौ गात्रे सुगंधि । १३ अ५ १ २६ ॐ चंदनं हरेः ॥ सस्मित रत्नमाला सा रत्नमालां गले ददौ ॥ २६ ॥ पत्रैः पद्मार्चिते पादपत्रे पद्मावती सती॥ अथै ददौ सा ऊसजलं दूव पृष्पं च चंदनम् ॥ २३ फूलती मालतीमाल्यं चूडायां च हरेर्ददौ॥ चंपा पुष्पस्य पुटके ददौ च पार्वती सती॥ २६ ॥ ले ॐपारिजाता च हरये पारिजातं ददौ मुदा सुक़र्ररं च तांबूलं वासितं शीतलं जलम्॥ ददौ कदंबमा सा कदंबमालिकां शुभाम् ॥। झ॥ २६॥ क्रीडाकमलमम्लानममूल्यं स्नदर्पणम् ॥ ददौ हस्ते हरेरेव कमला सा सुकोमला ॥ २७॥ वरुणेन पुरा दंतं वस्त्रयुग्मं चङ्क कुसुंदरम्॥ साक्षाद्रोचनाभं च सुंदरी हरये ददौ ॥ २८ मधुपात्रं वधूस्तस्मै मधुरं मधुपूर्णकम् ॥ सुधापूर्ण सुधापात्रं ददौ भक्त्याङ अमुधासुखी ॥ २९॥ चकोर पुष्पशय्यां च गोपी चंदनचर्चिताम् ॥ अम्लानमालतीपुष्पमालाजालविभूषिताम् ॥ ३०॥ रत्नेंद्रसार्छ रनिर्माणमंदिरे सुमनोहरे ॥ मणींद्रमुक्तामाणिक्यहीरहारविभूषिते ॥ ३१ ॥ कस्तूरीकुंकुमाक्तेन वायुना सुरभीकृते ॥ रत्नप्रदीपशत ऊँचेलभि सुदीपिते ॥ ३२॥ धूपिते सततं धूपैर्नानावस्तुसमन्वितेः । कृत्वा शय्यां रतिकरीं ययुर्गोप्यश्च सस्मिताः ॥ ३३ ॥|चें अंडा रहसि तयं च मुरम्यं सुमनोहरम् । माधवो राधया सार्ध विवेश रतिमंदिरम् ॥ ३e॥ नानाप्रकारदानं च परिहासं स्मरोचिङ् तम् । इयोर्वत्र तल्पे च मदनातुरयोस्तथा। ३८॥ माल्यं ददौ च कृष्णाय तांबूलं च सुवासितम् । कस्तूरीकुंकुमाक्तं च चंदनं चै| |-|श्यामवक्षसि ॥ ३६ ॥ गुरुचंपकपुष्पं च चूडाय प्रद सी ॥ सदखलसंसक्तकीड़ापनं करे ददृ ॥ ३७ ॥ प्रक्षिप्य मुरल इस्ताङ संदौ रलदर्पणम् ॥ पारिजातस्य कुसुममम्लानं पुरतो ददौ ॥ ३८॥ उवाच मधुरं राधा रहस्यं मधुरं वचः ॥ सस्मिता सस्मितं छु छ|शतं कांतं कतामनोहरम् ॥ ३९ ॥। श्रीराधिकोवाच ॥ ॥ निष्फलं मंगलप्रभं मंगलं मंगलालये । सर्वमंलगबीजे च मगल्ये ४॥२६४॥ ||मंगलप्रदे ॥३०॥ तथापि कुशलप्रश्न सांप्रतं समयोचितम् । लौकिको व्यवहारोपि वेदेभ्यो बलवांस्तथा॥ ११॥ कुशलं रुक्मिणी छ|