पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7. वै. क. ङहादेव उवाच ॥ ॥.पत्रैः पञ्चर्चितं पाद्मपुत्रं यस्य सुदुर्लभम् ॥ ध्यायंते ध्याननिष्ठाभ शश्वद्द्मादयः सुराः ॥ ६० मुनयो मनव||? =. ॥२६२॥ ४ ||घेवू सिध्दाः संतप.योगिनः ॥ इष्टं नैव शैमाः स्ने भवती तस्य वक्षसि ॥ ६॥ ॥ अनंत उवाच ॥ ॥ क्षेमं वेदमाता च पूर्झ".,८८ ||णानि च सुव्रते । अहं सरमती संतः स्तोतुं नालं च संततम् ॥ ७॥ अस्माकं स्तवने यस्य भूभृगं च सुदुर्लभम् । तत्रैव भर्सने /|*१५ ॐभीताथार्चयोरंतरं हरेः ॥८॥ एवं देवाय देव्युप्यन्ये ये च समागताः । प्रणतास्तुषुवुः सर्वे सुनिमन्वादयस्तथा ॥ ९॥ लबयां झनम्रीभ रुक्मिण्याधाय योषितः । मलीमसं च चक्रुस्ताः शंसेन रत्नदर्पणम् ॥ ११० ॥ मृततुल्या सत्यभामा निराहारा कृशो| उदरी मनसोप्यभिमानं च सर्वं तस्याज नारद ॥ १११ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्दै नरायणमारद । |संवादे सिब्दाश्रमतीर्थस्त्राप्रसंगे गणेशपूजनं प्रदेशलैदिकृताधिस्तोत्रं नाम चतुर्विंशत्यधिकशततमोऽध्यायः॥ १२४ ॥ झ| छ। ॥ नद उवाच ॥ ॥ गणेशपूजनादेव राधास्तोत्रात्परं विभो ॥ बभूव किं रहस्यं वा तन्मे व्याख्यातुमर्हसि ॥ १ ॥|। छ| ॥ ॥ श्रीभगवानुवाच ॥ गणेशपूड़ने तीर्थे ये देवश्च समाययुः । मुनयश्चापि योगींद्वा वसंतो वटमूलके ॥ २॥ वसुदेवो|हुँ। देवकी च परमादपूर्वकम्॥ पप्रच्छ शंभु मह्माणमनंतं मुनिपुंगवान् ।३ ॥ भवेद्भवाब्धितरणमद्वयोरुत्मा गतिः ॥ शीघ्र बूत महाभै ॐभागा दीनयोर्दानबांधवाः भवाब्धितरणे तथैतत्र यूयं च नाविकाः ।। न ह्यम्मयानि तीर्थानि न देखा वृच्छिलामयाः ॥ यज्ञरूङ |—|पाणि पुण्यानि व्रतान्यनशनानि च ॥ ९॥ तपांसि नानाह्नानि विप्रदेवार्चनानि च ॥ चिरं पुनंति सर्वाणि दर्शनादेव वैष्णवाः ॥॥ ४ ६॥ सतां च विषंणुभक्तानां रजसां स्पर्शमात्रतः॥ पूतानां पादपद्मानां सद्यः पूता वसुंधरा ॥ ७॥ तीर्थानि च पवित्राणि समुद्राः अपर्वतास्तथा दुग्धरसं यथा ॥ सुरा दर्शनमिच्छंति यथा कृष्णस्य पातॐधनपावकम् तातोऽहं संगी सुचिरमेव ॥ ८॥ च सोऽज्ञानी । तथैव नैव देवकी बुबुधे माता ज्ञानं ज्ञानिनां च ज्ञानिना च गुरोर्गुरो द॥ परमं ॥ १० स्वादुरूपं ॥ वसुदेववचः च दधिश्च||२६२ ॥ श्रुत्वा भयशंकरः स्वयम् ॥ चतुर्णामपि वेदानामुवाच जनको गुरुः ॥ ११ ॥ ॥ महादेव उच्च ॥ ॥ सन्निकर्षो ज्ञानिनां । "