पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ९॥ देवेंद्राणां सप्तलतैरावृतः परमास्त्रवित् ॥ अवरुह्य रथात्तूर्णं गणेशं च शिवां शिवम् ॥ १ ॥ षणम्य काङ र्तिकेयं च स उवास च संसदि ॥ उत्तस्थुरारात्तं दृष्ट्या ते सर्वे शंकरं विना ॥ तमुवाच महादेवः संभाष्य प्रियभाषणम्. ११ ॥ | ॥ श्रीमहादेव ढ़वाच ॥ ॥ भगवंश्चतुरस्त्वं च प्रदाता सर्वसंपदाम् ॥ १२॥ अयं हि परमो लाभो वैष्णवानां समागखः ॥ तीर्थान्यपि च पूतानेि वैष्णवस्पर्शमात्रतः ॥ १३ ॥ सर्वेषामाश्रमाणां च पूजितो ब्राह्मणः शुचिः । ततोधिकः प्रजितोषि-आ झणो यदि वैष्णवः ॥ १४ ॥ न हि पूतं च पश्यामि वैष्णवब्राह्मणात्परम् |श्यपि च सर्वेभ्यो बिभेति च ततोऽसुर । न हि पापानि तद्देहे वह्नौ शुष्कतृणादिवत् ॥ १६॥ ॥ ॥ कथं स्तो |विकिचावभयभंतील मुरेश्वरश्ते प्रदेशों ममाग गर्न ॥ र १७॥ अधुना स्थापित देवात्सर्वाधः सुतलेपिच की इंद्रायसँ ॥ २१॥ ध्यायमानश्च नित्यं यो हृत्पद्म सुमनोहरः । शुक्रेण ॐ|दत्तं मूत्रं च वा चैवादशाक्षरम्॥ २२ ॥ ॥ ॥ अदित्याः प्रार्थनेनैव मातुर्देव्या व्रतेनं च । पुर वामनरूपे |ण त्वयाहं वंचितः प्रभो ॥ २३ ॥ संपद्वप महालक्ष्मीर्दत्ता भक्ताय भक्तितः । शक्राय मत्तो भक्ताय भ्रात्रे पुण्यवते ध्रुवम् ॥ २९ ॥|चें अधुना मम पुत्रोयं बाणः शंकरकिंकरः ) आराञ्च रक्षितः सोपि तेनैव भक्तबंधुना ॥ २६ ॥ परिपुष्टैश्च पार्वत्या यथा .मात्र मुतछु स्तथा॥ गूढ़ीतवधं तत्कन्यां बलैनं युवतीं सतीम् ॥ २६ ॥ तमुद्यत्झ तं हंतुं कार्तिकेनापि वारितः॥ आगतोसि पुनईतुं पौनृस्य वमने क्षमः ॥ २७॥ सर्वात्मनश्च सर्वत्र समभावः श्रुतौ श्रुतः॥ करोषि जगतां नाथ कथमेवं. व्यतिक्रमः । २८॥ त्वया च निह