पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|मधुसूदनः ॥ इति संतो वदंतीशं वेदे भिन्नार्थमीप्सितम् । २९॥ मधु छीबं च मावीके कृतकर्मशुभाशुभे ॥ भकानां कर्मणां चैव /छ। सदनं मधुसूदनः ॥ ३० ॥ परिणामाभं कर्म भूतानां मधुरं मधु । करोति सूदनं यो हि स एव मधुसूदनः ॥ ३१ ॥ कृषिरुत्कृ खचनो णश्च सद्भक्तिवाचकः ॥ अथापि दातृवचनः कृष्णं तेन विदुर्युधाः ॥ ३२ ॥ कृषिश्च परमानंदे णश्च तयोर्दाता च यो देवस्तेन कृष्णः प्रकीर्तितः ॥ ३३ ॥ कोटिजन्मार्जिते पापे कृषिः कैशे च वर्तते । भक्तानां णश्च निर्वाणे तेन|४ झ|कृष्णूनाम्नः परं नामं न भूतं न भविष्यति । सर्वेभ्यश्च परं नाम कृष्णेति वेदिका विदुः ॥ ३६ ॥ तेति मी चत सवडू ॥ ३८ अश्वमेधसहभ्यः फलं कृष्णजपस्य च ॥ वरं तेभ्यः पुनर्जन्म नातो भक्तपुनर्भवः ॥ ३९ ॥ सर्वेषामपि यज्ञानां लक्षाणि व्रतानि च ॥ तीर्थस्नानानि सर्वाणि तपांस्यनशनानि च ॥ ४० ॥ वेदपाठसहस्राणि प्रादक्षिण्यं |पुंसश्च जपकर्तुर्हरेः पदम् ॥ ४२॥ के जले सर्वदेहेपि शयवं यस्य चात्मनः ॥ वदंति वेदिकाः सर्वे तं देवं केशवं परम्॥L९३ ॥ कंसश्च |पातके विने रोगे शोके च दानवे । तेषामरिर्निर्हर च स कंसारिः प्रकीर्तितः ॥ ४४ ॥ रुद्ररूपेण संहर्ता विश्वनापि नित्यशः । भक्तानां पोतकानां च हरिस्तेन प्रकीर्तितः ॥ १८॥ मा च ब्रह्मस्वरूपा या मूलप्रकृतिरीश्वरी ॥ नारायणीति विख्याता विष्णु माया.सनातनी ॥ ४६॥ मंझलक्ष्मीस्वरूपा च वेदमाता सरस्वती ॥ राधा वसुंधरा गंगा तासां स्वामी च मांधवः ॥ ६७ ॥ अनेशशेषविभवेथ वैयं ध्यानैर्न किंचित्सनकादिभिश्च॥ वेदैः पुराणे निरूपितं च भजस्व भक्त्या नवनीतचोरम् ॥ ४८॥ के.रोपि दुग्धं क दधि घृतं वा नवोद्धतं वा कं च तक्रमीप्सितम् । तेषां क चोरो भवति क चापि क बंधनं ते भवमूलमध्ये ७१