पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के. क. |पाठं पद्मार्यते पादपजे चायं ददौ मुदा ॥ ९२॥ अयं च प्रददौ तत्र दूर्वापुष्पजलान्वितम् ॥ मधुपर्के च सुरभिं सबगेगंध/छ| सं• ४ ३. ११७ "तममूल्यरत्नभूषणम् चंदनम् ॥ १३ ॥ यत्प्रदत्तं ॥ चकार महेंद्रेण धरणं शुभकर्मणि तस्य स राजा यौतुकम् भक्तिपूर्वकम् ॥ पारिजातस्य ॥ ९९॥ माल्यं वह्निशुद्धांशुकयुगं च जामातुभ यद्दत्तं गले वह्निना दूदौ " पुरा ९३॥ ॥ ददौ कुबेरेण तदेव च कृष्णाङ यदङ, | अ• १०८ ||य परिपूर्णतमाय च ॥ ९६ ॥ ज्वलितं रत्नमुकुटं यद्दत्तं विधृकर्मणा ॥ ददौ तन्मस्तके राजा कृष्णस्य परमात्मनः ॥ ९७ ॥ धूपं ङ् रत्नप्रदीपं च नैवेयं सुमनोहरम् ॥ नानाप्रकापुष्पं च रत्नसिंहासनं दृदौ ॥ ९८॥ सप्ततीर्थोदकं चैव पुनराचमनीयूकुम्॥ तांबूलं डू |च वरं रम्यं करादिसुवासितम् ॥ ९९॥ शय्यां रतिकरीं रम्यां पानार्थं वासितं जलम् ॥ कृत्वा च वरणं राजा परिहारं चकार तम् | |॥ १०० ॥ कृतलिपुटो राजा तस्मै पूष्पांजलिं द्वौ ॥१०१॥ ॥ इति श्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्धेझु नारायणनारदसंवादे रुक्मिण्युदाहे सप्ताधिकशततमोऽध्यायः १०७ ॥ ॥ श्रीनारायण उवाच ॥ ॥ एतस्मिन्नंतरे देवी महालछ चैक्ष्मीश्च रुक्मिणी ॥ आजगाम सभामध्ये मुनिदेवादिभिर्युता ॥ १ ॥ रत्नसिंहासनस्था च रत्नालंकारभूषिता ॥ वह्निशुद्धांशुका ङघाना कबरीभारभूषिता ॥ २ ॥ पश्यंती सस्मिता साध्वी ह्यमूल्यरत्नदर्पणम् ॥ कस्तूरीविंदुभिर्युक्ता स्रिग्धचंदनचर्चिता ॥ ३ ॥ सिंडू दूरबिंदुना शबङ्गालमध्यस्थलोज्वला ॥ तप्तकांचनवर्णाभा शतचंद्रसमप्रभा ॥ ४ ॥ चंदनोक्षितसर्वांगा मालतीमाल्यशोभिता॥ सप्तश्च । भिर्युपघुष समानीता च बालकैः ॥८॥ देवेंद्राश्च मुनींद्राश्व सिद्ध नृपपुंगवाः ॥ ददृशू रुक्मिणीदेवी महालक्ष्मीं पतिव्रताम् ॥४ | ॥ ६ ॥ सप्तप्रदक्षिणाः कृत्वा प्रणम्य स्वपतिं सती ॥ सिषेच शीततोयेन स्निग्धचंदनपछवेः ॥ ७ ॥ त तां सिषेच जगत्कतः ।

  1. तां शतां च सस्मिताम् ॥ दर्श कांतः कांतां च कृतं कांता शुभे क्षणे ॥ ८॥ अथ दैवी पितुः कोडे समुवास शुभानना । लज्जु

झ्या नम्रवदना ज्वलंती च स्वतेजसा ॥ ९॥ राजा देवेधी तस्में परिपूर्णतमाय च॥प्रददौ संप्रदानेन वेदमंत्रेण नारद ॥ १० ॥ वसुदेऊ॥|२३७॥ Iआवाज्ञया कृष्णः स्वस्तीत्युक्त्वा स्थितो मुदा ॥ जग्राह देव देव भवानीं च भवो यथा ॥ ११ ॥ सुवर्णानां पंचलदं कृष्णाय परमाछ